Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्योगः, अञ्जनादि चूर्ण, योगचूर्णकृताः-मस्तकादिषु योगचूर्णप्रक्षेपेण वशीकृताः ?, किं देवोपहता:-देवेन-प्रतिकूलदेवेन किमुपहताः १, किमङ्ग ठकिता:-' अङ्गे 'ति कोमलामन्त्रणे किं किता:-धूर्तेण च वञ्चिताः । किं वा ग्रहावेशिताः १, ग्रहैः-व्यन्तरा. दिभिः आवेशिताः-अधिष्ठिताः १ । एते तत्वं न जानन्तीति दृष्टान्तः। यतः-यस्मात् अमी जडाः कुपथात्-कुमार्गाद् व्यावृत्ति-निवृत्तिं न दधते-न कुर्वन्ति । किं कृत्वा ? श्रुतस्य-सिद्धान्तस्य मूनि-मस्तके पदं-पादं कृत्वा-सिद्धान्तोक्तमविगणय्येत्यर्थः । कथम्भूता जडाः १ दृष्टोरुदोषा अपि, दृष्टा उरवः-गरिष्ठा दोषा यैस्ते, प्रत्यक्षतो दोषान् पश्यमानाः कुमार्गनिति न कुर्वन्ति अत एव दिङ्मोहादिविशेषणम् । च-पुनः एतत्कृते-कुपथव्यावृत्तिकृते पुरुषा ये असूयन्ति-ईष्यों कुर्वन्ति, स्वयं कुपथव्यावृति न कुर्वन्ति, ये कुर्वन्ति तेभ्यो जडा असूयन्तीति विशेषणसफलता ॥ १७ ॥
श्रुतपथावज्ञाद्वारमाह
इष्टावाप्तितुष्टनटविटभटचेटकपेटकाकुलं,
निधुवनविधिनिबद्धदोहदनरनारीनिकरसङ्कुलम् । रागद्वेषमत्सरेयो घनमघपके निमज्जनं,
जनयत्येव मूढजनविहितमविधिना जैनमजनम् ॥ १८ ॥
व्याख्या-इष्ठावाप्तिः ॥ अविधिना-अविधिप्रकारेण रात्री इत्यर्थः, मूढजनविहितं-मूर्खलोककृतं जैनमज्जन-तीर्थकरस्नात्रम् अघपके निमञ्जनं-पापपके ब्रुडनं जनयत्येव-करोत्येव । एवकारो निश्चयार्थे । किम्भूतं रात्रिस्नानम् ? इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलम्-इष्टा-वल्लभा स्त्री रात्रावागता तस्या अवाप्तिः-प्राप्तिस्तया तुष्टाः-सन्तुष्टा ये विटा:-वेश्यापतयः, नटा:-नाटकिनः, भटा:-सुभटाः, चेटका:दासास्तेषां पेटक-समुदायस्तेन आकुलम् , रात्रौ प्रायस्ते समागच्छन्ति । पुनः किम्भूतं ? निधुवनविधि निधुवनं-मैथुनं तस्य विधिः-विलसितं, तत्र निबद्ध-कृतो दोहद:-अभिलापो येन तत् । एवंविधं नरनारीनिकर-मनुष्यस्त्रीवृन्दं तेन सङ्कुलं-व्याप्तम् । पुनः किम्भूतं ? रागद्वेषमत्सरेणूंघनं, रागः-स्नेहा,-द्वेष:-क्रोधः, मत्सर:-क्रोधविशेषः, परगुण्णाऽसहिष्णुता-ईर्ष्या-स्ववल्लभां परेण जल्पन्तीं दृष्ट्वा क्रोधकरण, तैपनं-निविडं बहुरुयादिविटादिसंमर्दाद् रात्रौ निषिद्धं भगवत्स्नात्रं बह्वसमञ्जसप्रवृत्तित्वाच्च ॥ १८ ।।
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132