Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 13
________________ प्राकृत चिन्तामणि क्वचित् नहीं निपतु ( ३, ४, ११, ३० अक) २, ३, १, तिइनि २, १४, निवइइ | (४४) इशु प्रवासिनोश्चित् । १, २, ५० । कौ० अनयोरितोनित्यमुत्वं स्यात् । उच्छू । पावालु 1 पवासू to इक्ष्विति । इक्षु तथा विकल्प से होता है । इजु १५ न छः ७६ च्छ३, दोघं उच्छू । प्रवासि सू०] उ १, २, ६ अ दलुप् -- दीघं – पावासु – वासु । (४५) ओच्च द्विधा कृञ द्विवचने । १, २, ५१ । प्रदासिन शब्दों में इको उ सुप्र० सू० ३ – उ २, ३, १२५. १. १. १२ सुलु१ १,२०० २, ३, ६६ र–लुप् – की० अनयोरित ओवं चादुत्वं च नित्यं स्तः । द्विधा क्रियते दोहाकिज्जइ दुहाकिज्जइ । दोवयणं दुवयणं । 'ना निर्झरे वा' १, २, ५२ । ओज्झरी निज्झरो । - ० कृ धातु के योग में द्विधा शब्द में तथा द्विवचन शब्द में इको ओ तथा उ होता है । द्विधाकिज्जइ ( तू – य - ते ३, २, १ ते ३३, ४, ४८ य = इज्ज १, १, २७ —---लुप् प्र० सू० द्वि-इ-ओ-३२,३,६६ बू - लुप् दु - हाकिज्जइ । बाहुलकारक चिटकेबल में भी होता है, यथा-हा-वि ससुर बहू सत्यो द्विवचनं (३,१, २६.१, १, ४१ सुचन्द्र प्र० सू० ६= ओ - २, १,३२ न - २, २.१, ३ दोवयणं दुवयणं । निर्झर सुन सहित इनि को ० ओ २, २. ६६. ७६ भंज्झ स्वा० का० = ओउझरो मिज्झरो । (४६) हरीतकी कश्मीरयोरीतोऽजाओ । १, ३, १ । कौ० अनयोरीतः स्थाने क्रमाद जाची स्तः। हरउई । कम्हारो | "गभोरादावित्" ( १, ३, २) । गहिरं । 'वा पानीयादी' (१, ३, ३) पाणियं । 'जीर्णेउत्' (१, २, ४) जुष्णाणि मुणीयां इहलो आदोणि सत्तभयाई । जिणो अ भट्टविहो जाइकुलाइमयो । 'ह्य तीर्थे' १, ३, ५ तह । होत्येव । तिस्थं । 'वाहनविहीनयो:' हृणं विहूणं । == बी० हरीति । हरीतकी तथा कश्मीर में आदि ई को क्रम से अ आ नित्य होता है । हरीतकी सु = प्र० सू० री र २ १ १ त २, २, १, १,१.२६ की - ई. असंधि ३ १ ११ सुलुप् = हरउई । कश्मीर – सु प्र० सू० - आ २, ३, ५०, ५३ शर्म म्मम्ह, ३, १, १, १३ स्वा० का ० कम्मारो कम्हारो । गभीरादि में आदि कोइ २१, ७ गहिरं । पानीयादि में विकल्प = २१, ३२ न२, २१, १, १, २६= पाणि पाणी । जोणं में विकल्प से उ-जीर्ण-जस् २, २, ६६. ७५ पूर्ण ण ३१, २७ जस् दि १, १, १२ दीघं जुष्णाणि । पकने १, २, ३६ ह्रस्व ३, १, १३ स्वा० का ० जिष्णो । तीर्थ में इपरे ऊ ष्व २, ३, ६४ ६० ह, ती तू ३, १,२६ स्वा० तुहं इत्वाभाव में १, २, ३६ ह्रस्व २, ३, ६९, ७६ पंत्य = तिथं । हीन तथा विहीन में विकल्प -- २१, ३२ पक्ष हूणं बिहूणं । -- F (४७) नोडपीठयोरेत् । १, ३, ७ । कौ० एत्वं वा । नेडं नीडं पेढं पीढं । "कोरशेह शापीड विभीत- केस्वेच्" १ ३ ८ । एषु नित्यम्। फेरिलो इत्यादि । बी० नीड तथा पीठ में ई को विकल्प से ए होता है। २, १, १७, ६ । शेषं स्पष्टम्। फोहक – ईदृश - मापी - विभीतक में नित्य १, ३, ४३ हरि०१, ४, ३६३, ११३ स्वा० = केरिसो, एरिसां । २, १,१५, ३६ लप आमेलो २, १,४१ वे = आवेडो दहेडयो ४० सू० द्र० । (४८) उतोऽन्मुकुरायौ । १, ३, ६ । कौ० मारुतोऽत्यं नित्यं स्यात् । मउरं । भुकुलं = मडलं । 'वागुरुकोपरी' गरुअं गुरुअं । अबरि उवरि । 'आज्विद्र ते' चित्वान्नित्यम् । विद्दानो तिविहो roat मुणी । तिस्त्रिविधो गर्यो मुनीनाम् । बी० उतइति । मुकुरादिगण में उ को नित्य अ होता है । मुकुर – मुकुल - सुप्र० सू० उ = म २, २, १, १, १, २६ क — लुप् - असधि २ १ २६ स्वा० = मउर, मडलं ॥ ३ ॥ गुरुक – उपरि में विकल्प- गरुणं गुरुमं ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113