Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 62
________________ वा द्वित्वं गमावेरन्यस्य । ३, ४, ४१ । कौ० उक्तार्थे गमादेरन्त्यस्य द्वित्वं वा लुव्यकश्च 1 गम्यते = गम्मइ गच्छिज्जइ गच्छीज्जइ । हस्सह हसिज्ज | बी० वेति । कर्मभाव में गमादि के अन्त्य को विकल्प से द्वित्व होता है तथा यक् — लुप् । गम्य - इगम्मद | पले ३, ४, ६, ४८ गछिज्जइ गच्छीअर एवं हस्सइ हसिज्ज भण्णइ भणिज्जर इत्यादि । कृ हु जु श्रामीरः । ३, ४, ४२ । कौ० एषामन्त्यस्यैरादेशो वा स्युदुक्तार्थं लुव्यकश्च । क्रियते । कोइ करिज्जइ । ह्रियते । हीरइ हरीमइ । जीते-जीरइ जरी अइ तीयंते-तीर, तरीबइ । बी० कृ हीति । कर्मभाव में कृ हृज़ वो अन्त्य कोई विकल्प से होता है । कृ-य-ड-कोर । पक्षे ३, ४, २५,४८- करिज्जद्द करीअइ । एवं हृीरह हरिज्जह इत्यादि । वहेः । ३, ४, ४३ । कौ० उक्तार्थे दद्देरस्य ज्ज्ञो वा स्याद्लुव्यकश्च । दह्यते डाइ डहिज्जइ डहीबइ । to दहेरिति । कर्मभाव में दह के अन्य को विकल्प से जन होता है। तथा यक्– लुप् । दह–५ - इ = प्र. सू. ह् ज्झ १.४, १९ दह हज्झइ । पक्षे ३, ४, ४५ बज्जि जहीम | अनुपसमोध: । ३, ४, ४४ । कौ० एभ्यः परस्य रुधौऽन्त्यस्य ज्झो वा स्या दुक्त लुध्यकश्च अनुरुध्यते - अणुरुज्झइ उवरुसंरुज्झई । पक्ष अणुरुन्धिज्जइ अणुरुभिज्ज इत्यादि । बी० अन्विति । अनु — उप-सम् से पर रूध के अन्दय को जस विकल्प से होता है। तथा यक्– लुप् । अनु = २, ६, ३२ अणु ४२ उप उ १, १, ४२ सम्–संरुध् प्र.सू. रुज्झ-- ६ = अनुरुज्म उवज्झइ संरुज्म । पक्षे ३, ४, ६, १०, ४८ अणुरुज्झइ रुन्धिज्ज सम्मिज्जइ एवं उब-सं---- रुज्झिन्धि–म्भि—ज्ज इत्यादि । प्राकृत चिन्तामणि | ५७ बन्घन्धः । २, ४, ४५ । कौ० उक्तबन्धोन्धो ज्झो वास्यादलुव्यकश्च । वज्झs | बन्धिज्जह बन्धी अइ ( बध्यते ) बी० बन्ध इति । कर्मभाव में बन्ध के अन्त्यन्ध को विकल्प से ज्स होता है । बन्ध-य – इ.सू. न्घज्झ ३, १, ४२ ब बैं= बझ पक्षे ३, ४, ४८ बन्धिज्ज बीइ । F दुहरु लिह वहम्मत उच्च । ३, ४, ४६ । कौ० एषामन्त्यस्य भो वा स्यादुक्तोऽर्थ लुव्यकश्चवोऽतउत्व च । दुह्यते = दुब्भद्द दुहिज्जइ । रुह्यते रु०भ सहिज्जइ । रुध्यते रुम्मड रुन्धिज्जइ । लिह्यते = लिभर लिहीभइ । उह्यते = वुम्भ वहिज्जड । - बी० दुहेति । दुहद के अन्त्य को भ विकल्प से होता है तथा यक्— लुप् कर्मभाव में दुइ – प ३ दुम्भइ इत्यादि । खननमः | ३, ४, ४७ कौ० उक्तऽर्थेऽनयोरन्त्यस्यस्य म्मो वा स्यादलुव्यकश्च । खन्यते = खम्मइ खणीमइ । हम्म ह हणिज्जइ । बी० खनेति । कर्मभाव में खन्- हन् के अन्त्य को म्म विकल्प से होता है । खम् = हन् - यइसम्म हम्म पक्ष २, १३२ न ३, ४, ४५ वणिज्जह हणिज्ज खणी हणीबह 1 शेषादिज्जची अचो ३, ४, ४८ कौ० कर्मभाव विधौ च्यादिरुक्तस्तदन्यः शेषस्तस्माच्च्यादिवर्जाद्धातोः परस्य य को नित्यमेतावादेशौ स्तः । कर्मणि ( पठ्यते) । पढिज्जइ पढोअह । पठ्यताम् - पढीअउ पढिज्जउ । अपठयत - पहिज्जसी पठीअसी । भविष्यति क्रियातिपत्तौ च यकोऽसत्वात्वरूपाणि स्युः । एवं भावे हस्यते हसिज्जइ हसीब इत्यादि । 1 बी० शेषादिति । कर्मभाव में व्यादि उक्त हो गया है अतः च्यादि से भिन्न धातुओ से पर यक को नित्य इज्ज तथा

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113