Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 80
________________ प्राकृत चिन्तामणि | ७५ ठूनस्थूननाः । ५, २, ३३ । हुवेय्य। अथेहशस्य जनस्य भगवान्धर्म एव शरणं कौ० पैशाच्यां ष्ट्रा-इत्येस्यते स्युः। पृष्ट्वा- भविष्यति इत्यादि। अत्र शौरसेनीवत् यस्य धः । पठन पत्यून पद्धन । तूनापवादाः ।। एवस्य य्येवः । भगवान् = भगवं । बी० ठूनेति । पैशांची में ट्वा को ये तीन आदेश होते वी० अन्विति । पैशाची में अनुक्तकार्य शौरसेनीघर होता है। प्रच्छ स्व-पृष्ट्वा प्र० सू० ष्वा -ठून- है। अथ =५, १,४५=छ । भगवान् = भगवं । १८ त्थून- १,२, २७ पु-पळून ३। एक-य्येव २७ प्राकृतवत् म...२,३,६८. ७५ म्म ३.१, इय्यः यक । ५, २, ३४ ॥ १४ आदि स्वादिकार्य। ईद-उस् = १, ३, ईए कौ० पैशाच्यां यकः स्थाने इय्य स्यात् । रमिथ्यति ४, ३६ श=स ३, १.६ १. १. १५ डस् = स्स ४, १, रमिय्यते मुनिनामानम्मि । रम्यते मुनिना शाने। २४ = हुन् ३, १, १, ति = इप् = ५, २, ३१ एय्येव . बी० यक इति । पैशाची मैं भावकर्म में यक् को इय्य होता एदुस २८ -नि मागधीवत् कार्य ऊह करें। है। रम-यम्-प्र० सू० इय्य २६, ३० इप्-एप्- न कोलकत्यादि विभाषाऽतिमुक्त ऽन्तसूत्रोक्तम् तिते-रमिथ्यति-से। ।५, २, ३७। कृमोडीरः । ५, २, ३५। को पैशाच्यां कीलकपरे खेः ११, ४, १३) कौ० पंशाच्यां कृत्रः परस्य य को डीर आदेशः त्याचारभ्य 'विभाषातिमुक्त' (२, २, ५) इत्यन्तः स्यादित्वाहिलोप: । इय्यापवादः । क्रियते - प्राकृत सूत्रविहितानि कार्याणि न भवन्ति । तथाहि कीरते। -कोलंकील । केन्दुको । मकरकेतू मदन = मतनं बी० कृब इति । पैशाची में कूधातु से यफ् को डीर होता इत्यादौ क-ख-लबाविकार्य न भवति । है चित्वादिलोप होता है । इय्य का बाधक है। कु-य-वीति । पशाची में १,४,१३ से २,२, ५ पर्यत ते-कीरते। सूत्र विहित कार्य नहीं होता है। कोलंक-ख १४, अनुक्त शौरसेनीवत् । ५, २, ३६ । १५ कन्दुक =म २,२, १ क-तुप् २, १, ७ नकौ० पैशाच्यामनुक्त कार्य शौरसेनीवत् स्यात् । आदि का प्र० सू० निषेध होता है। अध एतिसस्स जनस्स भगवं धम्मो य्येव सरणं । इति पैशाची भाषा समाप्ता ।

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113