Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 79
________________ २७४ | प्राकृत चिन्तामणि कष्टं कस । कार्यं = कारियं । क्वचित्युक्त हस्नुषा = सुण्हा | दृष्टः = तिट्ठो । सूर्यः सुज्जो । वी० नवविदिति । पैशाची में स्नष्ट-यं को — क्रम से सिन-सह-रिय मादेम होते हैं। उदाहरण स्पष्ट है । स्नुषा २, ३, ६८ स्नु सु २१, सुहा । हृष्ट – सु सूर्य - सु४ २ ३६ २, ३, २८.७५ ष्ट ज्जे ३, १, १४ स्वा० सिट्ठी सुनो। ५.३ षाण्हा२९ ट्टति १, २, ट २, १, ७५ र्य 13 अतोङसेस्तुत्तो । ५ २, २५ । कौ० पैशाच्यामदन्तान्ङसे रेतौ स्तः । दित्वात्याग्दीधः | जिनात् जातु जित | ० अत इति । पंशाची में अत् से पर ङसि को तुद तो ये दो आदेश होते हैं। जिन १, १, १४ न=ना २ १ जिणातो 1 असि प्र० सू० हु तो ३२ नाणा - जिणासु टान्तेवंतनेंन । ५,२, २६ । कौ० पैशाच्यां टान्तयोरिदंतदो स्थाने नेन आदेश स्यात् । नेन मुणीवन्दियो । अनेन तेन वा मुनिन्दितः । बी० टेति । पैशाची में अनेन को नेन आदेश होता है। इदम्---टा-सद्-टा प्र०सु० नेन । स्त्रियांनाए । ५२, २७ । कौ० पैशाच्यां स्त्रियां दान्तेदन्तदोर्नाए स्यात् । नाए वन्दी अइ मुणी । तयाऽनया वा वन्द्यते मुनिः । वी० स्त्रीति । पेशाची में स्त्रीलिंग में टान्त- इदं -को नाए होता है । तथा अनया =नाए । तद् याशा स्तिः । ५, २,२८ । कौ० पैशाच्यां यादृशादी ह-- इत्यस्य तिः स्यात् । जातिसो नातिसो । येषु दुस्तिर्दृश्यते ते यादृशादयस्तेन दृष्टः - ति = ट्ठो इत्यादि । of | पैशाची में यादृश तादृश आदि में दृको ति होता है। या १, ४, २८ जादु प्र० सू० सि श ५, २, २२ स ३, १, १४ स्वा० जातिसो नातिसो । जिन शब्दों में दृको ति दीखता है ये यादृशादि हैं। अतः दृष्ट = तिट्ठों इत्यादि होता है । ५, २. १६ द्र० । इपेपोः । ५, २, २६ कौ० पैशाच्यामिपेपोस्तिः स्यात् । ( तिष्ठति ) होति (भवति) | बो० इपेपोरिति । पैशानी में इप्– ए स्था ४, ३, ३७ ठा ४ १ २ भू – म ३, ४, ३०, ३, ३, १ ति–इ, इप्= एप् प्र० सू० ति = ठांति होति भोति भवति भूषति । अतस्सेच १५, २, ३० ॥ कौ० पैशाच्यामतः परयोरिपेपोस्ते चात् ति - इतीमौस्त । रमति रमते । अत इत्येव ठाति । बी० अत इति । पेशाची में अत् से पर प्– एप् को ते - ति ये दो आदेश होते हैं। रम् ३, ४, ३० अ-ति = १, ३, १,३५६प्– एप्प्र० सू० ति - ते रमति रमते । अनवस्तु ठाति होति प्र० सू० ६० । एष्यति केवलमेय्य । ५, २, ३१ । को त होता है। हो हव् अ - हुव् इव - हुष — ति-वति हुवति ५, १, ५ कौ० पैशाच्यां भविष्यति इपेपोः स्थाने एय्य एव नतु स्सिदि । कथं जानं लभेय्या । कथं ज्ञानलप्स्यते । I बी० एष्यति । भविष्यत्काल में एभ्य होता है। आदिस्सि नहीं । ==प्र० सू० एष = १, १, २७ म भ - ह ५, २, ३७ निषेध - लभेय्य । इप्– एप्प को केवल लभ - अप्– एप् लुप् २, १, ७ प्राप्त तूनः क्त्वः । ५, २, ३२ । कौ० पैशाच्यां क्त्वः स्थाने तुनः स्यात् । हसितुन ( हसित्वा) गन्तून (गत्वा) । १. शिव्या ३, २, ६१ प्र० । २. हे० ८, ४, ३१३ ६० । बी० तून इति पैशाची में क्त्या को तुन आदेश होता है। इस्म त्वा प्र० सू० तून २, ३, २० अ-हसितून बाहुलका इत्वाभाव गन्तुन ।

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113