Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 111
________________ १०६ | प्राकृत चिन्तामणि ग्रन्थकर्तृ प्रशस्तिः कौवं विनिन्देति' पद्यखण्डादारभ्य वै प्राकृत एव स स्यात् । इत्येतदन्तं तु महत्वपूर्ण प्रमाणयत्येव हि प्राकृतं वै ।। १४ ।। पुरातनं वाररुचं च नूनं श्री हेम चन्द्र रवि प्राकृते स्मिन् । अन्यैश्च विदभिरपि प्रणीतं विराजते व्याकरणं प्रसिद्धम् ॥ १५ ॥ नवीन - प्राचीन - मनी पिशास्त्राण्यभित्यघासीमुनिना नितान्तम् । विनिर्मिता प्राकृतसूत्रपञ्चाध्यायी नवीना जनतोपकृत्यै ।। १६ ।। सालमानवानामवश्यमत्यन्तसुखावबोधा । बुद्ध्यानवैवात्रममप्रवृत्तिर्न कारणं किञ्चिदतो न्यदस्ति ।। १७ ।। अस्यां च प्राक्प्राकृतमस्ति पश्चांनिवेशमास्ते किल शौरसेनी। ततोनिविष्टा मगधस्य भाषा पिशाचभाषा च ततोऽपि पश्चात् ॥१८॥ अनन्तरं चलिकया विशिष्टा पिणाचभाषैव तु सम्रिविष्टा। पश्चादपभ्रशमयी च भाषा निविश्यमाना नितरां विभाति ।। १६ ।। टीका तदीया द्विविधा सुबोधा कृता मया बालहिताय सम्यक् । या कौमुदी सा बहती तदन्या लषस्तु चिन्तामणि नामिका च ॥ २० ।। तयोर्दयोस्तत्वप्रदीपिकायपि प्रदीपिकावत्परतो व्यधायि । सदाभृशं या विनिहन्त्यवश्यं मोहनमः प्राकृत मानवानाम ।। २१ ॥ निमजतां प्राबलशास्त्रसिन्धी या प्राणिनां नौरुपकारिणीवत् । आरुह्य यास्यन्ति जनाः सुखाता पारम्परं शास्त्रमहार्णवाय।। २२॥ मात्सर्य मुत्सार्य विवेकहष्ट्या लोका मदीयां कृतिमाकलय्य । शुभाशिषैर्माभिनन्दयन्तो भवन्त्यवश्यं मुदिता नितान्तम् ॥ २३ ॥ श्री वर्द्धमानस्य तदीयवाच: श्री गौतमस्याऽपि मनीषिणां च । कृपा दृष्ट्या नितरां मदोया कृतिर्जगत्यां जयतात् समन्तात् ॥ २४ ।। वीरप्रसादादियमद्यलब्धा प्रकाश्यते लोकहिताय सम्यक । प्रकाशितया मुखमातनोतु जिज्ञासु लोकोऽवतिप्राकृतेषु ॥ २५ ॥ न केवलं प्राकृतमानबानामपीह धीमद्विदुषां जनानाम् । अवश्यमेवोपकरिष्यतीयं वीरप्रसादादनिशं नितान्तम् ।। २६ ।। इमां कृति श्री मुनि घासीलाल: समयं वीरे सुखमादधानः । भवन्तु लोका: सुखिनो जगत्यामित्येव बांच्छामनिशं करोति ॥ २७ ।। ॥ इति ग्रन्थ कतु : प्रशस्तिः ।। १ -कोवै विनिन्देदिमाभाषां भारती मुग्धभाषिताम् । यस्याः प्रचेतसः पुत्रोच्याकर्ता भगवानृषिः ॥शः गाय - गालब - शाकल्प - पाणिन्याद्या यथर्षयः । शब्दराश-संस्कृतस्य व्याकर्तारो महत्तमाः ॥२॥ प्राकृतादीनां षड्भाषाणां महामुनिः 1 आदिकाव्यकृदाचार्यो व्याकर्ता लोकविश्रुतः ।।३।। यथव रामचरितं संस्कृतं तेन निनितम् । तथैव प्राकृतेनापि निर्मितं हि सतांमुदे ॥४॥ पाणिन्या द्यैः शिक्षित स्वात् सांस्कृतीस्याद्यथोत्तमाम् । प्राचेतसः व्याकृतत्वात्प्राकृत्यपि तयोलमा ॥५॥ पाकृतं चाषमेवेदं यद्धि वाल्मोकिपिक्षितम् । तदनार्ष बदेचावे प्राकृतः स्यात्स एव हि ।।६।।

Loading...

Page Navigation
1 ... 109 110 111 112 113