Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore
View full book text
________________
!
प्राकृत चिन्तामणि प्रन्थकर्ता : प्रशस्तिः | १०५
|| प्राकृत चिन्तामणि -ग्रन्थकर्तुः प्रशस्तिः ॥
श्री वर्द्धमानं हृदये निधाय श्री गौतमं जैनसरस्वतीं च । वदाम्यहं प्राकृतसूत्रपञ्चाध्यायी विनिर्माणप्रवृत्तिहेतुम् ॥ १ ॥ सन्तो विजानन्तु विवेकबुद्ध्या विचारयन्तो हृदयेन सम्यक् । हितं कियद्वाज्यहितं कियद्वा लोकेऽथवाऽस्त्यत्र परत्रलोके ॥ २ ॥ जगत्यनन्ते विलसन्त्यनन्ताः पदार्थसार्था न परन्तु सर्वे । भवन्त्युपादेयतमा जनानां परं पुमर्थस्त्वभिवाञ्छनीयः ॥ ३ ॥ धर्मार्थकामा विषयप्रधाना ददत्यवश्यं विषयेषु सौख्यम् । परन्तु लोकोत्तरसौख्यदाता त्राता च मोक्ष्यो दृढकर्मबन्धात् ॥ ४ ॥ मोक्षस्य मार्गस्तु समस्ति सम्यग् ज्ञानं तथा दर्शनक तपश्च । चारित्रमेतन्मिलितं समस्तं ज्ञानं प्रधानं परमं तु तत्र ।। ५६
विविधं हितं च ।
ज्ञानस्य तस्यापि प्रधानहेतुः समस्ति शास्त्रं स्यात्संस्कृतं प्राकृतमेव तस्माद् द्वयं जनानां समपेक्षणीयम् ॥ ६॥
तत्रापि धीमज्जनतोपकृत्ये प्रकल्पते परत्वयं प्राकृतशास्त्रदीपः प्रकल्पते
तत्वं विजानन्तु सुखादवश्यं स्त्रीबाल - लोका यस्मादहो प्राकृतशास्त्रदीपात् तस्मादहं
संस्कृतशास्त्रदीपः ।
प्राकृतमानवेऽपि ॥ ७ ॥
महत्तमं व्याकरणं च प्राकृतं वाल्मीकिरेवास्ति यदीय कर्त्ता
अपि मन्दमूढाः । प्राकृतमातनोमि ॥ ८ ॥
·
rathor खिलेषु बोध- प्रदीपमाला वितता समन्तात् । प्रकाशयन्ती सकलान्पदार्थान् भवेत्तथा स्यान्महतां प्रवृत्तिः ॥ ॥
इत्येव हेतोस्त्रिपद जिनेन्द्रा उपादिशन् प्राकृतभाषयैव । दयासुधा गणनायकश्च व्यधापि तत्प्राकृतशास्त्रजातम् ।। १० ।। तथा नवीनैरपि तत्वविज्ञ : hatद्रवश्च मुनीन्द्रवर्य: । आविष्कृताः प्राकृतशास्त्रदीपा विनाशयन्त्यन्धतमोजगत्याम् ॥ ११ ॥
प्रसिद्धमेवादिकवि महर्षिः । प्रसिद्धरामायणजन्मदाता ॥ १२ ॥
अत्र प्रमाणं तु गवेष्यते चेद् गवेष्यतां प्राकृतरत्नदीपैः । प्रस्तावनायां प्रतिपादितस्त न कोऽपि शंकावसरः कदाचित् ॥ १३ ॥

Page Navigation
1 ... 108 109 110 111 112 113