________________
१०४ | प्राकृत चिन्तामणि
५४६. दृश ग्रह व्रज प्रभु वां प्रस्स गृण्ह वुन पहुच्चाः ।
५५०. ब्र ूञो ब्र ुवः ।
५५१. होरत्रः स्कौलघुरुवचारः । ५५२. कादिष्तेतोः 1
५४३. पदान्ते चन्द्रस्स 1
५५४. अचोऽकावस्कीनां कखतथपफांगधत्र
भाः ।
५५५. वा मोत्रञ् ।
५५६. म्हो म्भः ।
५५७. इत्र संपाद पदापदां दः । ५५८. यथा तथाकथमामथा थमो रि
हेममाः ।
५५६ कीहगी हग्या हस्ता हशामोहशा शोरेहः ।
५६०. आइसोऽताम् ।
५६१. एतावत एतुलः ।
५६२. कियदि द्यावत्तावता मियदावतो
रेवश्च । ५६३. त्रलन्तानामेत्ते हे त्रलोचा । ५६४. एत्थु वा कुत्रे ।
५६५ यत्रतत्रे ऽत्तुच ।
५६६. स्वतलो: प्यणच् । ५६७ युष्मदादेश्छस्प डारः । ५६८, अन्यादृशोऽवराइ सान्नाइसौ | ५६६. वत्र्मोक्त विषण्णानां विच्च वृत्त
बुन्नाः ।
५०० आत्मीयादीनामप्पणादयः । ५७२. अव्ययस्य यावत्ता उमहिमाः ।
५७२. जयवैवमेवंतासिदानीमाम हबइ
एम्बइ एत्सहे एम्बहि । ५०३. अवश्यभोऽवसे नवसौ ।
यतोवंत
५. ३.५८ ५३, ५६
५. ४. १
५, ४, २
५. ४, ३
५, ४, ४
५, ४, ५
५, ४, ६
५, ४, १०
५. ४, ११
५, ४, १२ ५. ४, १३
५, ४, १४
५, ३, १५
५. ४, १६
५, ४, १७
५. ४, १०
५, ४, १६
५, ४, २० ५. ४, २१
५. ४, २२
५. ८. २३
५. ८. २४
५. ८, २५
५, ४, २६
५७४ किमेवं ध्रुवं समं परमां काइमेस्व ध्रुवु समाणु पराः ।
५७५. प्रत्युत पश्चादेव किलानां पञ्चलिउपचइकिराः । ५७६. एकशो बिना पुनरामे नकसि विणु पुणवः ।
५७७. कुलसः कउ कहन्ति । ५७८. तदारुतसोस्तो |
५७६. प्रायसः प्राउ - प्राइस - प्राइम्व - परिस्वा: ।
५८०. मामनादिवा नहि सहानां मंमणाउ -- दिवे नाहि सहुम । ५०१. अनुरन्यथो वा ।
५.२ इवार्थे नं ---- नाइ नावइ - नउ-जणु - जणिच । ।
५, ४, २०
५३. तादर्थ्य तणेण — केहि तेहि रेसि - रसयः ।
५८४. चेष्टा शब्दानुकरणयांग्ध हुदुर्वा दयः ।
५, ४, २०
५, ४, २६
५, ४, ३०
५. ४, ३१
५, ४, ३२
५, ४, ३३
५, ४, ३४
५. ४, ३५
५, ४, ६६
५, ४, ३७
५, ४३८
५८५.
मादयोऽर्थशून्याः ।
५, ४, ३६
५, ४, ४०
५८६. तथ्यस्य एवा एव्बउ इव्बउ । ५७. इ - इउ - इवि - अत्रय क्त्व | ५. एवमणह्मणमिणास्तुमुनः । ५८६ उभयो रेप्येष्पिण्येव्येविणवः । ५६०. गमेर्वापणू ।
५, ४, ४१
५. ४, ४२
५,४,४३
५,४,४५
५, ४,४६
५६१. अ -- उ — डुल्लायोगजाश्च स्वार्थ । ५ ४, ४८ ६२. स्त्रियामे तदन्ताड्डोप ५६३. आन्तान्ताड्डाप् । ५२४. डाप्यत इत् । ५६५. लिङ्गमव्यवस्थितम् । ५६६. अनुक्त' शौरसनीवत् । ५६७. व्यत्ययोऽन्येषाम् ।
५४, ४७
५, ४, ४६
५, ४, ४६
५, ४, ५०
५६८. सिद्धमनुक्त संस्कृतषट् ।
५, ४, ५१