Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 109
________________ १०४ | प्राकृत चिन्तामणि ५४६. दृश ग्रह व्रज प्रभु वां प्रस्स गृण्ह वुन पहुच्चाः । ५५०. ब्र ूञो ब्र ुवः । ५५१. होरत्रः स्कौलघुरुवचारः । ५५२. कादिष्तेतोः 1 ५४३. पदान्ते चन्द्रस्स 1 ५५४. अचोऽकावस्कीनां कखतथपफांगधत्र भाः । ५५५. वा मोत्रञ् । ५५६. म्हो म्भः । ५५७. इत्र संपाद पदापदां दः । ५५८. यथा तथाकथमामथा थमो रि हेममाः । ५५६ कीहगी हग्या हस्ता हशामोहशा शोरेहः । ५६०. आइसोऽताम् । ५६१. एतावत एतुलः । ५६२. कियदि द्यावत्तावता मियदावतो रेवश्च । ५६३. त्रलन्तानामेत्ते हे त्रलोचा । ५६४. एत्थु वा कुत्रे । ५६५ यत्रतत्रे ऽत्तुच । ५६६. स्वतलो: प्यणच् । ५६७ युष्मदादेश्छस्प डारः । ५६८, अन्यादृशोऽवराइ सान्नाइसौ | ५६६. वत्र्मोक्त विषण्णानां विच्च वृत्त बुन्नाः । ५०० आत्मीयादीनामप्पणादयः । ५७२. अव्ययस्य यावत्ता उमहिमाः । ५७२. जयवैवमेवंतासिदानीमाम हबइ एम्बइ एत्सहे एम्बहि । ५०३. अवश्यभोऽवसे नवसौ । यतोवंत ५. ३.५८ ५३, ५६ ५. ४. १ ५, ४, २ ५. ४, ३ ५, ४, ४ ५, ४, ५ ५, ४, ६ ५, ४, १० ५. ४, ११ ५, ४, १२ ५. ४, १३ ५, ४, १४ ५, ३, १५ ५. ४, १६ ५, ४, १७ ५. ४, १० ५, ४, १६ ५, ४, २० ५. ४, २१ ५. ४, २२ ५. ८. २३ ५. ८. २४ ५. ८, २५ ५, ४, २६ ५७४ किमेवं ध्रुवं समं परमां काइमेस्व ध्रुवु समाणु पराः । ५७५. प्रत्युत पश्चादेव किलानां पञ्चलिउपचइकिराः । ५७६. एकशो बिना पुनरामे नकसि विणु पुणवः । ५७७. कुलसः कउ कहन्ति । ५७८. तदारुतसोस्तो | ५७६. प्रायसः प्राउ - प्राइस - प्राइम्व - परिस्वा: । ५८०. मामनादिवा नहि सहानां मंमणाउ -- दिवे नाहि सहुम । ५०१. अनुरन्यथो वा । ५.२ इवार्थे नं ---- नाइ नावइ - नउ-जणु - जणिच । । ५, ४, २० ५३. तादर्थ्य तणेण — केहि तेहि रेसि - रसयः । ५८४. चेष्टा शब्दानुकरणयांग्ध हुदुर्वा दयः । ५, ४, २० ५, ४, २६ ५, ४, ३० ५. ४, ३१ ५, ४, ३२ ५, ४, ३३ ५, ४, ३४ ५. ४, ३५ ५, ४, ६६ ५, ४, ३७ ५, ४३८ ५८५. मादयोऽर्थशून्याः । ५, ४, ३६ ५, ४, ४० ५८६. तथ्यस्य एवा एव्बउ इव्बउ । ५७. इ - इउ - इवि - अत्रय क्त्व | ५. एवमणह्मणमिणास्तुमुनः । ५८६ उभयो रेप्येष्पिण्येव्येविणवः । ५६०. गमेर्वापणू । ५, ४, ४१ ५. ४, ४२ ५,४,४३ ५,४,४५ ५, ४,४६ ५६१. अ -- उ — डुल्लायोगजाश्च स्वार्थ । ५ ४, ४८ ६२. स्त्रियामे तदन्ताड्डोप ५६३. आन्तान्ताड्डाप् । ५२४. डाप्यत इत् । ५६५. लिङ्गमव्यवस्थितम् । ५६६. अनुक्त' शौरसनीवत् । ५६७. व्यत्ययोऽन्येषाम् । ५४, ४७ ५, ४, ४६ ५, ४, ४६ ५, ४, ५० ५६८. सिद्धमनुक्त संस्कृतषट् । ५, ४, ५१

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113