Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 107
________________ ४६७. पैशाच्यां दोस्तु । ४६८ को न ४६६. तस्तदोः । ४७०. पो यस्य हृदये । ४७ १. लो लस्य । ४७२. सः शषोः । ४७३. ज्ञण्यम्योराज्ञे चिञ्ध । ४७४, क्वचित्स्नष्टयसिनसटरियाः । ४७५. तो इसेस्तुत्तोदो । ४७६. टान्तेदंतदो नैन 1 ४७७. स्त्रियां नाए । ॥ अथ पैशाची भाषा सूत्राणि ॥ ४७८. यादृशादी दुस्तिः । ४७६. इपेपोः । ४८०, असस्ते च ५.२, १७ ४८१. एष्यति केवलमेय्य । । ५२, १८४८२. तुतः ५२१६ ५, २, २० ५. २, २१ ܘܘ ܕ ५, २, २३ ५, २, २८ ५. २.२५ ५, २, २६ ५, २. २७ ५. २,२८ ५, २,२६ ५, २, ३० ५, २३६ ५. २,३९ ४०३. टून त्थून छूनाः ष्षः । ४४. इष्योयकः । ४=५. कृनोडोरः । ४८६. अनुक्त' शौरसेनीवत् । ४८७. न कोल कर्तेत्यादि विभाषाऽतिमुक्तकेऽन्त सूत्रोक्तम् । ॥ अथ चूलिका पशाची सूत्राणि ॥ ४८. धूलिका शाच्यां तृतीय चतुर्थयोः किखी । ४९. वा पदादियुज्योः ४६०. रोलः । ४६१. अनुक्त' पैशाचीवत् । ५. २,३३ ५, २, ३४ ५, २, ३५ ५, २, ३६ ५, २. ३७ ५. २, ३० ५, २, ३६ ५, २,४० ५२, ४१

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113