________________
४६७. पैशाच्यां दोस्तु ।
४६८ को न
४६६. तस्तदोः ।
४७०. पो यस्य हृदये ।
४७ १. लो लस्य ।
४७२. सः शषोः ।
४७३. ज्ञण्यम्योराज्ञे चिञ्ध । ४७४, क्वचित्स्नष्टयसिनसटरियाः ।
४७५. तो इसेस्तुत्तोदो ।
४७६. टान्तेदंतदो नैन 1
४७७. स्त्रियां नाए ।
॥ अथ पैशाची भाषा सूत्राणि ॥
४७८. यादृशादी दुस्तिः ।
४७६. इपेपोः ।
४८०, असस्ते च
५.२, १७ ४८१. एष्यति केवलमेय्य । ।
५२, १८४८२. तुतः
५२१६
५, २, २०
५. २, २१
ܘܘ ܕ
५, २, २३
५, २, २८
५. २.२५
५, २, २६
५, २. २७
५. २,२८
५, २,२६
५, २, ३०
५, २३६
५. २,३९
४०३. टून त्थून छूनाः ष्षः । ४४. इष्योयकः ।
४=५. कृनोडोरः ।
४८६. अनुक्त' शौरसेनीवत् ।
४८७. न कोल कर्तेत्यादि विभाषाऽतिमुक्तकेऽन्त सूत्रोक्तम् ।
॥ अथ चूलिका पशाची सूत्राणि ॥
४८. धूलिका शाच्यां तृतीय चतुर्थयोः
किखी ।
४९. वा पदादियुज्योः
४६०. रोलः ।
४६१. अनुक्त' पैशाचीवत् ।
५. २,३३
५, २, ३४
५, २, ३५
५, २, ३६
५, २. ३७
५. २, ३०
५, २, ३६
५, २,४०
५२, ४१