________________
॥ अथ शौरसेनी भाषा सूत्राणि ॥
५. १, १४
४२२. शौरसेन्यामनादायसंयुक्तस्य तो दः। ४३५. अतोडसे दुद्दौदो।
.. .! ४३६. गणिमिदानीमः । ४२३. क्वाप्यघः।
१.२ ४३७. हर्षे ऽम्हेहे। ४२४, वाणावरयादेः।
५, २, ३
४३८, हो ही वदुषके। ४२५.घस्थस्य। ४२६. हस्येहहपोः ।
___४३६. एवार्य य्येवेन्वी। ४२७. भुवो भः।
४४०. णं नन्वर्थ वाक्यालङ्कारे । ४२८. यस्य य्यः।
५. १,७ ४४१. चटयाह्वाने हजे । ४२६. सोमवदादे नोर्मन् ।
५, १ ४४२. निर्वेद विस्मये हीमाणहे । ४३०. सम्धुद्धी वा।
५, १,६ ४४३. इपेपोदिः । ४३१. आदिनः।
५, १, १० ४४४. अतो देच । ४३२. पूर्वेरादग्धस्वश्च ।
५, १, ११ ४४५. एष्यति हेः स्सिः । ४३३. णगम्त्यान्मादिदेतोः ।
५. १, १२ १४६. इयदुणी क्त्वो वा। ४३४. तस्मात स्ताच ।
५, १, १३ ४५७, सिद्धमनुक्त प्राकृतवत् ।
५.१.२० ५.१, २१
५, १.२४
१, २,
॥ अथ मागधी भाषा सूत्राणि ॥ ४४८. मागध्यामनादेःक्षः कः । ५, २, १ ४५६, ष्ठट्टथोस्टः । ४४६. प्रारभ्यामीक्षचक्षोः स्कः। ५, २,२ ४५७, स्तः स्थर्थयोः। ४५०. छः प्रचः ।
५, २, ३ ४५८, पुस्यत एत्सी। ४५१. वजोजोन्त्रः ।
२, ४ ४५६. वाडवर्णान्ङ सोडाहः । '४५२. शजण्यन्याम् ।
२, ५ ४६०. आमोडाहं। ४५३, जघोयेय्यौ।
५, २, ६ ४६१. अहंवयमोहंगेच् । ४५४. सरोः शली।
२,७ ४६२. तिष्ठस्य चिष्ठः । ४५५. स्कोषसोरग्नीष्मे सः ।
५, २, ८ ४६३. अनुक्त मौरसेनीवत् ।