Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 106
________________ ॥ अथ शौरसेनी भाषा सूत्राणि ॥ ५. १, १४ ४२२. शौरसेन्यामनादायसंयुक्तस्य तो दः। ४३५. अतोडसे दुद्दौदो। .. .! ४३६. गणिमिदानीमः । ४२३. क्वाप्यघः। १.२ ४३७. हर्षे ऽम्हेहे। ४२४, वाणावरयादेः। ५, २, ३ ४३८, हो ही वदुषके। ४२५.घस्थस्य। ४२६. हस्येहहपोः । ___४३६. एवार्य य्येवेन्वी। ४२७. भुवो भः। ४४०. णं नन्वर्थ वाक्यालङ्कारे । ४२८. यस्य य्यः। ५. १,७ ४४१. चटयाह्वाने हजे । ४२६. सोमवदादे नोर्मन् । ५, १ ४४२. निर्वेद विस्मये हीमाणहे । ४३०. सम्धुद्धी वा। ५, १,६ ४४३. इपेपोदिः । ४३१. आदिनः। ५, १, १० ४४४. अतो देच । ४३२. पूर्वेरादग्धस्वश्च । ५, १, ११ ४४५. एष्यति हेः स्सिः । ४३३. णगम्त्यान्मादिदेतोः । ५. १, १२ १४६. इयदुणी क्त्वो वा। ४३४. तस्मात स्ताच । ५, १, १३ ४५७, सिद्धमनुक्त प्राकृतवत् । ५.१.२० ५.१, २१ ५, १.२४ १, २, ॥ अथ मागधी भाषा सूत्राणि ॥ ४४८. मागध्यामनादेःक्षः कः । ५, २, १ ४५६, ष्ठट्टथोस्टः । ४४६. प्रारभ्यामीक्षचक्षोः स्कः। ५, २,२ ४५७, स्तः स्थर्थयोः। ४५०. छः प्रचः । ५, २, ३ ४५८, पुस्यत एत्सी। ४५१. वजोजोन्त्रः । २, ४ ४५६. वाडवर्णान्ङ सोडाहः । '४५२. शजण्यन्याम् । २, ५ ४६०. आमोडाहं। ४५३, जघोयेय्यौ। ५, २, ६ ४६१. अहंवयमोहंगेच् । ४५४. सरोः शली। २,७ ४६२. तिष्ठस्य चिष्ठः । ४५५. स्कोषसोरग्नीष्मे सः । ५, २, ८ ४६३. अनुक्त मौरसेनीवत् ।

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113