Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 83
________________ ७८ | प्राकृत चिन्तामणि भिसि वा । ५, ३.६ । गणधर-मुनिवर--सुर-नर-देव-आदि के रूप कौ० अपभ्रशे भिसि परेऽत एद्वा स्यातत् । जिणेहि। जिनवत होते हैं। पक्षे जिहि । इकुयाटाया एंणचन्द्राः । ५, ३, १५॥ बी० भिसिति । अपभ्रंश में भिस् से पूर्व अ को ए विकल्प कौल अपनशे इदुदन्ताभ्यां परस्याष्टाया इमे स्युः । से होता है। जिण-भिस्=प्र. सू० ण वा-णं भिस् । -गुरुए -हि=जिणेहिं एवाभावे---जिणहि। गुरुण गुरु । भिसि–मुणिहिं गुरुहिं–५, २, ५। सेपिपरा है।५३, १.६ बी० इदिति । अपनस में इदन्त तथा उदन्त से परटा को कौ० अपघ्न शेऽतः परस्य सेः स्थाने चिती हे-हू ए---चन्द्र ये तीन आदेश होते हैं। मुणि-टास्तः । चित्वान्नित्यम् । जिनात् --जिणेहे विणडु। मुणिएं ३ । गुरु-टा- गुरुएँ ३ । दी० सेरिति । अपभ्रश के सि को नित्य हे तथा हु आदेश होते हैं। जिण-इसि=हे-ह-जिणहे जिणही जासड़योहही । ५,२,१६। हुभ्यसः । ५, ३, ११ । कौ० अपन' इदुभ्यां परयोरनयोः क्रमादितो कौ० अपभ्रशेऽतः परस्य पञ्चमोभ्यसो है स्यात् । स्तः । मुनेः मुणिहे । गुरोः- मुरुहे । जिनेभ्यः =जिणहु । 4. इसीति । अपभ्रश में इद्-उत् से पर इसि को हे जी० हू' इति । अपभ्रंश में अत् से पर पंचमी-म्यस् को डि को होता है। मुणि-इसि-मुणिहे। गुरु सिगुरुहे । है होता है । जिण-भ्यस् प्र. सू. है-जिगहुँ । सु-स्सु-हवो उसः । ५, ३, १२।। भ्यसो हु। ५, २, १७। को० अपभ्रशेऽतः परस्य सः स्थाने 'सु-स्सु-हो' को० अपभ्रशे इदुभ्यां परस्य भ्यसो हु स्यात् । इतो मे स्युः । जिनस्य=जिणसु जिणस्सु जिणहो। मुणिभ्यः- मुणिहु) गुरुभ्यः-गुरुहुँ। मुनेःबी० स्विति । अपभ्रश में अव से परस के स्थान में स मुणस्स । गुराःगुरुस्स। -~-स्सु-हो ये तीन आदेश होते हैं। जिण-इस- बी० [येति । अपभ्रश में इत्-उत् से पर भ्यस् को जिगसु---स्सु-हो। होता है। मुणि-म्पस् = मुणि8 1 गुरुभ्यस् =गुरुह । हमामः। ५,३,१३ मुणि-गुरु-दुस् = ३, १, ३-१, १, १५ मुणिस्स गुवस्स । की० अपभ्रंशेऽतः परस्य-आमो हं स्यात् । जिनानाम्-जिगह। हं चामः । ५, २, १८ । वी० ह इति । अपनश में अत् से पर आम को है होता को अपभ्रशे इदुझ्यामामो हं हु चेत्येतो स्तः । हैं। जिण---आम-प्र. सू.ह =जिणहं । मुनीनां = मुणिहं मुणिहु । गुरुणा=गुरुहं गुरुहु। इदेतो छिना। ५, ३, १४ । दी हद्दति । अपभ्रश में इव-उत्से पर माम् को को० अपभ्रंशेऽतो डिना सहेदेतो स्तः। जिने- है है ये दो आदेश होते हैं। मुणि - आम-हं-हुजिणि जिणे । सुपि-जिहिं । एवं गणधर मुनिवर मुणिह-मुणिहं । गुरु = माम् = गुरुहं गुरुहु । सुरनरादयः । _ [अप स्त्रीलिंग शब्दाः] बी० इदेताविति । अपभ्रश में डि सहित अ को इ-ए ये को० स्वमोलुप यया। सुपि दीर्घ ह्रस्वोदय। एवं दो आदेश होते हैं । जिग-लि = प्र. सू. जिणिजिणे । बुद्धि-बुद्धी । लक्ष्मी-२, ३, १८.७६ लच्छी, लच्छि। जिण-सु (प)=५, ३, ५ भिस् -हि =जिहि । एवं जश्शसो:---

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113