________________
प्राकृत चिन्तामणि । ५
फियवियद्यावतावतामियवावतोरेवरच
युध्मवावेश्छस्यडारः । ५, ४, २० ।
।५, ४, १५। कौ० अपभ्रशे यष्मदादे: परस्य छस्य डार आदेश . कौ० अपभ्रशे कियदादीनामियदावतोः स्थाने स्यात् । डिवाट्टिलोपः । युष्मदीयः- तुम्हारु एवाचा देत्तुलश्च भवतः । कियान् = केवड़ केत्तुलु। तुम्हारो। इयान् =एवडु एत्तुलु। यावान-जेबडु जेत्तुलु। दी. युप्मेति । अपभ्रंश में युष्मदादि से पर प्रत्यय को तावान् = तेवडु तेत्तुलु ।।
डार देश होता है। उत्याट्रिलाप होता है। युप्मद - दो० कियदिति । अपभ्रम में कियत्-इयत् में इयत् को छ प्र० सू० छार-टिलोप २, ३, ५२ हम ==म्ह १, ४, मावत् तावत् में आवत् को एबह-एत्तुल ये दो आदेश २१ यु- तु ५, ३, ३. ६. ७ स्वा० = तुम्हारू तुम्हारो। होते हैं।
अन्यादृशोऽबराइसान्नाइसौ। ५, ४, २१ । अलन्तानामेत्तहे त्रलोचा। ५, ४, १६३
को० अपभ्रंशेऽस्यतो स्तः । अन्यादृशः =अवरा इसु की. अपभ्रशे अलन्तानां सर्वादीनां प्रागचा सह
अवराइसो । अन्नाइसु अन्नाइसो । अलः स्थाने एत्तहे स्यात् । सर्वत्र=सन्दहे। पत्र = बी० अन्येति । अपभ्रंश में अन्यादृश को दो आदेश जेसहे।
हाते हैं । ५, ३, ३. ६. ७ अबराइस--- सो। को० अलेति । अपभ्रंश में पलन्त सर्वादि के पूर्व अच् वर्मोक्त विषण्णानां विश्च दुत्त बुन्नाः सहित बस को एनहे. त्यादेश होता है।
।५, ४, २२ । एत्थु वाऽत्र—कुत्रे । ५, ४, १७ ।
कौ० अपभ्रशे क्रमादेषामेते स्युः । बम विच्चु । कौ० अपभ्र शेऽत्र-कुत्रयो त्रयो रेत्थु वा स्यात् । वृत्त । विषण्णः - बुन्नु बुन्न।। अत्र = एत्थु एत्तहे । कृत्रकेत्थु केत्तहे। बी० वर्मेति । अपभ्रश में वत्मन को विच्च उक्त को बुत्त बी० एपिवति । अपभ्रंश में अत्र कुश्त्र में कम से अत्र विषण्ण को चुन्न आदेश होता है । उच को एत्थ विकल्प से होता है । पक्ष में एत्तहे। आत्मीयादीनामप्पणादयः । ५, ४, २३ । यत्रतत्रेऽत्तु च । ५, ४, १८ ।
कौ० अपभ्रशे यथा दर्शनमात्मीयादोनामप्पाणादयः
स्युः । आत्मीयम् = अप्पणु । को० अपघ्र शेऽनयोरत्रस्य स्थानेऽत्तु-एत्थु इतीमो
बी० आत्मीति । अपभ्रंश में आत्मीयादि के स्थान म वा स्तः । यत्र-जत्तु जेत्यु । तत्र तत्तु तेत्थु । पक्षे
अप्पणादि आदेश होता है। जेत्तहे तेत्तहे। बी० यत्रेति । अपभ्रंश में यत्र तत्र में अत्र को अत्तु-एत्थु
[ अथाव्यय प्रकरणम् ये दो आदेश बिकल्प से होते हैं। पक्ष में एसहे।
अध्ययस्य यावसावतोबत उं महिमाः । ५, ४, २४ । त्वतलोः पपणच । ५, ४, १६ ।
कौ० अपभ्र शेऽव्ययस्यानयोवत: स्थाने उ-महिम कौ० अपभ्र शेऽनयोनित्यं प्पणच् स्यात् । महत्व =
इत्येते त्रय आदेशा: स्यु । यावत् =जाउं जामहि वहुप्पण।
जाम । तावत्-ताउं तामहि ताम। बी० स्वेति । अपभ्रश में त्व-तल को प्पण आदेश नित्य वी० अभ्येति । अपभ्रंश में अव्यय-यावत-तावत के वत होता है।
को उ--महिम ये सीन आदेश होते है।