________________
प्राकृत चिन्तामणि |
यास्यति तेन चेत्यक्ता तदा तस्य महत्व- जो वा वधः । ५.३, ५६ । मिति । पक्षे साध्यमानावस्थामपेक्ष्य को अपभ्रशे ब्रघातो व वो वा स्यात् । ववीति किज्ज करउ बा। यथा-वभि किज्जलं
व्रते वाघ्र वह । पक्षे इत्तउँ प्रोप्पिणु (इयदुक्त्वा) सुअणस्सु (प्रा० को० ५, ४, १०)। [मियः ।।
६७ । प्रा० कौ० द्र०। कीसु । हे०८, ४, ३८६ ।। त्रि. व्या० ३, ४,
बी० वञ इति । अपभ्रंश में ब्र धातु के स्थान में द्रव ६२ ] विशेषः प्राकृत कौमुद्यां द्रष्टव्यः ।।
आदेश विकल्प से होता है। । इति तिङन्ताः।
प्र० मू० बुद्ध = ति ।
३, १ इव वह । पक्षे त्वा ५. ४. ४२ एपिणु बी० कुनै इति । अपभ्रंश में कुर्वे-फरोमि के स्थान में
५, ३, १ ए==ओ २. १, २७ यु - क लुप् -प्राप्पिणु | की आदेश होता है। पक्ष में साध्यमान संस्कृतापेक्षया
। इति धात्वादेशा. । कृ-इ, कृमि-१,३,२७ -क ३.३, ३८ ज्ज २३ क=कि ५, ३, ५३ इ-मि= =किज्जडं । ३, ४,
[अथ गुरुवर्णस्य लघूच्चारण प्रकरणम् ] २५. ३ = कर ५, ३, ५३ इ-मि-करउँ ।। पद्याथ हरचः स्को लघुरुच्चारः । ५, ४, १। --भोग सामग्री रहने पर त्यागी पतिदेव की मैं पूजा कौ० अपभ्रशे संयुक्त स्थितयो हकाररेफयोः करती हूँ, भोग सामग्री न रहने पर त्याग करने वाला परयोरचां प्रायो लघुरुच्चारो भवति । बहिणि तो स्वयं सिर पर बाल जन्म से ही नहीं हैं उस खल्वाट के अम्हारा कन्तु । जइसो घडइ प्रयावदी (भगिनि समान है। विशेष प्राकृत कौमुदी में देखें।
अस्माकं कान्तः । यदि स घटयति-प्रजापतिः)। ॥इति तिङन्त प्रकरणम् ।। 2. होरिति । अपभ्रंश में संयुक्त में स्थित हकार रेफ. [ अथ कृदन्त प्रकरणम् ]
से पूर्व बच को प्राय: लघु उच्चार होता है। यथा--
अम्हारा में अ को घडदि में प्र. से पूर्व दि में इको तुनोपयच् । ५, ३, ५७ ।
लघुरुच्चार होता है। को अपनशे तृन्प्रत्ययस्य स्थाने णयन्स्यात् ।
काविष्वेदेतोः । ५, ४, २। चित्वाम्नविकल्प: । मारयिता=मारणउ ।
कौ० अपभ्रंशे कादिव्यञ्जनेषु स्थितयोरेदेतोः बी० सनइति । अपभ्रंश में तृन के स्थान में ण प आदेश
प्रायोः लघुरुच्चारः स्यात् । एत:- सुधे चिन्तिज्जई होता है । मृ-णि-तृन प्र० स० गय ३, ३, ११ गि मिलेन चिन्त्यते)। ओत: तसिहउँ कलि जुगि अ३, ४, २५ मर-३३, १६ मार =मारणय- .
दुल्लहहो (तस्याहं कुलियुगे दुर्लभस्य)। सु=५, ३, ६ मयु३, सुलुप २, २, १.१, १. १६ दी० कादीति । अपभ्रश में कादि व्यञ्जन में स्थित एमारण।
।इति कृदन्त ।
ओ को प्रायः लघुञ्चारण होता है । सुन" में ऐं दुल्लहहो में - [अथ धात्वादेशाः |
ओ को। दृशग्रहव्रजप्रभुषां प्रस्स गुण्हवन पहुच्चाः
पदान्ते चन्द्रस्य । ५, ४, ३ ।
। ५, ३, ५८। कौ० अपभ्रशे पदान्तेऽनुस्वारस्य लघुरुच्चारः कौ० अपभ्रशे क्रमादेषामिते आदेशा स्युः। द्रक्ष्यति स्यात् । तण (तृणानाम्) । इति लघुच्चारणम् । =प्रस्सइ । ग्रझाति -- गृण्हइ । प्रजति -बुना।
[अथादेश प्रकरणम् ] प्रभवति = पहच्चइ।
अचोऽकावस्कीनां कखतथपफां गयदधबभा: वी० दृशति । अपभ्रंश में दृश को प्रस्स ग्रह को गुण्ह ब्रज को वुज प्र० सू० को पहुच्च आदेश होता है।
को० अपभ्रशेऽनादीस्थितानामसंयुक्तानामचः परेषां