Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 86
________________ प्राकृत चिन्तामणि |८१ उसि–कस्याः = कवणहे कहे । यस्याः =जहे । [अथ युष्मदस्मत्प्रकरणम् ] तस्याः -तहे। पक्षे काहे जाहे ताहे । शेष सर्वावत् । सुनायुष्मदस्तुह। ५, ३, ३७ । एतदः-एषाएह किंवा। एता:- एइ। शेष ___ अपभ्रशे सुना सहितस्य युष्मदः स्थाने तुहं सवायत । अदस:---जश्शसी:...-आइ । शष अम् सान। इत्यादि धेनुवत् । इदमः-आया इत्यादि सर्वावत् । जश्शसा तुम्हे तुम्हई । ५, ३, ३८ । । इनि स्त्रियों सदियः।। अपभ्रशे जस् शस्भ्यां सहयुष्मदः प्रत्येक तुम्हे बी० रहे इति । अपभ्रंश में स्त्रीलिंग किम्-यत्-...तर से तुम्हई स्तः यूयं युष्मान् वा तुम्हे तुम्हई । पर इस को डहे आदेश विकल्प से होता है। सर्वा =५. अम्टाडिना तई पई । ५, ३, ३६ । ३, ३६ साहा पक्षे २, ३, ६८. ७५ वः =सब्वा ___ अपभ्रशे अम् -- टा--डिभिः सह युष्मद इमो इत्यादि दयावत् । किम्-५, ३, ३६ कवणा । ३,१. ७४ का यद् =सु-श्रम् = तद्-सु= अम्' =५. ३, ३० स्तः । त्वाम्- खया-स्वयि वा तहं पहें । --व। पक्ष जा-सा-ता। कवणा-का--जा..- भिसा तुम्हेहि । ५, ३, ४० । ता--इस् प्र० स० डहे -टिलोप-कवणहे कहे जहे तहै। अपभ्रशे भिसा सह युष्मदोऽयमादेश: स्यात् ।। पक्ष ५, ३, २१ कवणाहे काहे माह ताहे शेष सवाजत्। युष्माभिःतुम्हहि । ५. ३, ३२ एता-सु म = एह। एता-जम इसिङसा तउतुजमतुध्राः । ५, ३, ४१ । शस्-५, ३, ३३ ओइ । पोष सर्वावत् । ५, ३, ३४ अपभ्र शेरसिङस्भ्या सह युष्मदः स्थान 13अदस् -जस- शम् = ओई। शेष सुपि-३, १, ८७ तुज्झ-तुध्रा आदेशा स्युः । त्वत्-तब वातउअमु-धेनुबत्' । ५, ३, ३५ इयम्-सुजसादि = आया (टाप्) इत्यादि सर्वावत् । । इति स्त्रीलिंगाः। तुज्झ-तुध्र । भ्याऽमा तुम्हई । ५, ३, ४२ । [अथ नपुसके सर्वादयः अपन शे भ्यसाम्भ्यां सह युष्मदस्तुम्हइं स्यात् । इवम् इमुक्लीवे । ५, ३, ३१ । को० अपभ्रशे स्वभौः परयोरिदमः स्थाने इमु युष्मभ्यं युष्माकं वा-तुम्हई । स्यात्क्ली । सर्व-साह-सव्व-स-अम्.-जस सुपा तुम्हासु। ५, ३, ४३ । ---शस्–५, ३, २४, २३ साहउं सम्वउं साहइ अपभ्रशे सुपा सह युष्मदः स्थाने तुम्हासु आदेशः सब्बई शेषं पुल्लिगवत् । किम् = कवणु कवणउं स्यात् । युष्मासु = तुम्हासु । कबणई क क जं कई इत्यादि पुवत् । यद्-सु- सुनाऽस्मदो हउँ । ५, ३, ४४ । अम् = तद्-सु - अम्--५, ३. ३०३-। पक्षे अपभ्रशेऽस्मदः सुनासह हउ आदेशः स्यात् ।। जु जउ तु-तउं जई तई शेष पुवत् । एतद् .. सु . =अम् = ५, ३, ३२ एहु । एतद्-जस् = शस्५, ३, ३३ एइ । शेष पुवत् । अदसु-अमु-जस् जस्शसाऽम्हेऽम्हानं । ५, ३, ४५ ॥ -- शस् =ओइ शेषं पुवत् । इदम्-सु = अम्- अपभ्रशे जस्शस्भ्यां सहारमद: स्थाने प्रत्येकःप्र० सू० इमृ—शेष पुवत् ।। मम्हेऽहई चेतो स्तः। वयं = अस्मान् वा- अम्हे । इति नपुसके सर्वाक्यः । अम्हई। १. सूत्र ५, ३, ३७ से सूत्र ५, ३, ५० तक सिर्फ कौमुदी है, दीपिका नहीं है।

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113