________________
८२ | प्राकृत चिन्तामणि
अम्टाडिना मई। ५, ३, ४६ ।
उंहुभावुत्तमस्य । ५, ३, ५३ । अपभ्रशेऽम्टाकिभिः सहास्मदः स्थाने मई को अपभ्रो तिबादेरुत्तमपुरुषकवचन बहुवचनयो स्यात् । माम् - मया मयि वा-मई।
क्रमादेतो वा स्तः । भवामि होउँ होमि । मिसाऽम्हेहि । ५, ३, ४७ ।
१६म =होहु । होम होमो होम। अपभ्रो भिसा सहास्मद: स्थाने ऽम्हेहि स्यात्। वी. उमिति । अपभ्रंश में तिवादि के उत्तमपुरुष के अस्माभिः= अम्हेहि ।
एकवचन को उँ बहुवचन को हु आदेश विकल्प से होता ङसिङसामहुमज्झु । ५, ३, ४८ ।
है। हो-मिप्=प्र० सू० उपक्षे ३,३,५ भि=होत्रं अपभ्रशे सिडस्भ्यां सहास्मदः प्रत्येक मिमी. होमि । हो-मस् प्र० सू० पक्षे ३.३.६ म-मो स्तः । मत् मम वा महु मज्झु ।
-म- होह होम होमो होम । भ्यसाऽमाऽम्हह । ५, ३, ४६ ।
हिस्यमोरिचुवेतः । ५, ३, ५४ । अपभ्रशे भ्यसाम्भ्यां सहासात स्थानेहं को सगे सोडावा हि स्वयोः स्थाने इ--उ स्यात् । अस्माकम् -अम्हहं।
- ए एते अयो वा स्यः । कुरु कुरुष्व वा-करि करु सुपाऽस्मासु । ५, ३, ५०।
करे । पझे-करहि करसु । अपन'शे सुपा सहास्मदः स्थाने ऽम्हास स्यात । वी० होति । अपनश में लोडादेश हि स्व को इ-उ-ए अस्मासु-अम्हासु । इति युष्मवस्मत्प्रकरणम् । यतीम भादेश विकल्प से होते हैं। कृ=३, ४, २५ कर
'-हि-म्ब प्र० सू० इ-उ-ए-करि, बारा, करे। [अथ तिङन्त प्रकरणम् ]
पक्षे ३. ३, ३४, ३५ सु-हि-करसु । करहि । वा तिबादेः प्रयमस्य बहोहि । ५, ३, ५१।।
भविष्यति सः स्यस्य । ५, ३, ५५ । कौ० अपनशे प्रथम पुरुषस्य तिबादे बहुवचनस्य स्थाने हि वा स्यात् । भवस्ति-होहिं। पक्षे होन्ति
कौ० अपभ्रशे भविष्यति स्यस्य सो वा स्यात् ।
भविष्यति होसइ । होसन्ति । होन्ते । ग० वेति । अपभ्रंश में तिबादि के प्रथम पुरुष-बहुवचन
बी० भवी अपभ्रंश में भविष्यत्काल में स्म को स आदेश को हिं आदेश विकल्प से होता है। भू-४, १.२ हो
विकल्प से होता है । हो-स्य-इ-प्र० स० त्य स ३, ६, १, प्ति --होछ। प्रा . झि=वा- हि पक्षे हासह । न्ति-न्ते- इरे = होहि. होन्ति होन्ते होइरे । कुवेकरोम्योः कीसु । ५, ३, ५६ । मध्यमस्यैक बहवोहिहू । ५, ३, ५२ ।
को अपनशे कृ धातोः कर्तृ प्रत्ययान्तयोरनयोः कौ० अपम्र मध्यम पुरुषस्य कवचन बहुवचनयाः स्थाने कीस इत्यादेशो वा स्यात् । सन्ता भोग जु स्थाने क्रमादेतो वा स्तः । भवसि - होहि होसि । परिहरई तसु कम्त हो बलिकीसु । तसु दइवेणवि भवथ =होहु होइत्था हो ।
मुण्डियउं जसु खल्लिह सीसु। गो० मध्येति । अपभ्रंश में मध्यम पुरुष के एकवचन को हि छाया-सतो भोगान् यः परिहरति तस्य बहबचन को ह आदेश विकल्प से होता है। हो-सिप
कान्तस्य (प्रा० को०७६)। वलि करोमि प्र० स० हि० पक्षे ३, ३, ३ सिहोहि होसि । हो
(कुर्वेवा) [ क्रिये-हेनि० व्या०] तस्य प्र० सू०हु पक्ष ३,३, ४ इत्या-हप-होह होइत्या देवेनव मुण्डितं यस्य खत्वाद शीर्षम् । ७६ । होह।
अर्थात् यस्य नास्ति सामग्री तेन त्यक्तंब सा