________________
८० | प्राकृत चिन्तामणि होता है । किम् =कवणु करणो कयणा । त्यहादेः एतवः पुंस्त्रीक्लीवेष्येहो जेह जेहुचः। ५, ३, ३१ । सम्बोधन नास्तीत्युत्सर्गः। पक्षे कू को-का।
कौ० चत्रयमसन्देहार्थम् । अपभ्रशे स्वमोः पु
स्त्रीनपुसकेषु क्रमादेतद् एतेस्युः । एषः-एतम् - किमो उसेर्वाडिहे । ५, ३.२७ ।
एहो। को० अपन शेऽदन्तारिकमोडसेडिहे वा स्यात् ।।
दी० एतद इति । सु-अम् से पूर्व एतद को पुस्लिा में डित्याट्रिलोपः । कस्मात् = कवणिहे कवणहां किहे रहो स्त्रीलिंग में एह नपुंसक में एह आदेश होता है। कहां।
जश्शसो रेइः । ५, ३, ३३ । बी० किम इति । अपभ्रंश में अदन्त किम् से पर इसि को। डिहे विकल्प से होता है । किम् = सु-जस् जादि ५, ३, फौ० अपभ्रशे जरशसोरेतदः स्थाने एइ: स्यात् । एते ३६ बा---कवण पक्षे ३, १, ७४ कन्डसिप्र. सू० एतान् इह । मेषं सर्ववत् । मिहे-दिलोप पक्षे हां-कवणिहे---हां, किहे-हां । बी० जसिति । अपभ्रंश में जस्–शस् से पूर्व एतद् को एइ कियत्सदभ्योडसो सुः । ५, ३, २८ ।
आदेश होता है। शेषं सर्ववत् । को अपभ्रंशेऽदन्तेभ्यः एभ्यः उसो डासु र्वा स्यात्। ओइरसः । ५, ३, ३४ । कवणासु कवणसु कवणस्सु कवणहो । कासु–कसु कौ० अपभ्रशे जश्शसोरदस आइ: स्यात् । अमू स्सु हो शेषं सर्ववत् ।
अमून् वा बोइ। शेष प्राकृतवत् ।। किमिति । अपभ्रंश में अदन्त-किम्-पद- तद से दो० ओईति । अपभ्रंश में जस्-शस् से पूर्व अदस को पर इस को डासु बिकल्प से होता है। कवण---उस् बोइ आदेश होता है। शेष सुप में प्राकृतवत् रूप होता प्र० मू० या हासु-टिलोप पझे ५, ३, १२ सु-स्सु । -हो-फवणासु-कवणसु-सु-हो । क---छस् =
इनमः सप्यायः। ५, ३, ३५ ॥ कासु-कसु -कस्सु कहो । योष रूप सर्ववत् । स्वमियत्तदो"प्रमो। ५,३,३०।
कौ० अपभ्रशे सुप्सु परेस्विदम् आय: स्यात् । को० अपनशे स्वमोः परयो यत्तदोः क्रमादेतो वा स्वमार
का स्वमोरु:-आयु । सावोत-आयो। जश्शसो:स्तः। य:-यंध्र । सः-तंत्र पक्षे जम आय । इत्यादि सर्ववत् । 'वा पुस्योत्सी' ५, ३, ६ सौ-जो, सो। स्वमीत्येक बी० इदेति । अपभ्रंश से सुप् से पूर्व इदम् का बाय होता वचनान्न ययासंख्यम् । यस्य जासु जसु । तस्य है। आय. -सु आदि-सर्ववत् रूप होता है । तासु तसु।
इति पुल्लिगाः। बी० स्वमीति । अपभ्रंश में सु-अम् से पर यद् को ध्रु
[अथ स्त्रीलिंगाः सदियः ] तद् को आवेश विकल्प से होता है। यद् तद् =१, १. २८ द-लुप् १, ४, २८ प=ज त --सुअम् = प्र० सू० य= भुत । पक्ष ५, ३, ६ अ- कौ० अपभ्रशे स्त्रियां कियत्तद्भ्योङसः स्थाने डहे ३, ७ सौ–ओ ३ सु-अम्-लुप् = जु-जो। ३,१, वा स्यात् । सर्वा=साहा-सव्वा 'अचामचः' ८५ स - स-सु-सी । अमि-जु-तु । स्वमि एकवचन 'सुपिदीर्घ' (५, ३, १. २) इति सूत्राभ्यां साह-सव्व निर्देश से स्थान-आदेश के साथ पपथासंख्य नहीं इत्यादि च लक्ष्यानुसारेपा दयावत् । कियत्तदभ्यः होता है। 4-डस =जासु जसु जस्सु बहो । तइस् - =कवणा-का(का--का वा) यदः=5-या (या तासु तसु तस्सु तहो किंवत् । शेष सर्ववत ।
–यां वा) तद:- -सा ता (सा. तां वा)।