________________
प्राकृत चिन्तामणि सूत्र सूची ! ६५ १३०. हलोल्हन् ।
२, ३, ५६ १४४. ह्य-लह-लउ-रला ह्य-लधुक [ वनस्पति वृहस्पती सोवा ।
-- ललाट हरतालेषु वा। २, ४, ३ २, ३, ६० ।
[निवहदर्वीकारोबहकरोः । २, ३, ४] तीथं दीर्घ दुःख दक्षिण बाष्पेहः ।
१४५. इदमर्थे केरन् ।
२, ३, ५ २, ३, ६१ ।
[ आत्मनो णयं । २, ४, ७ कुष्माण्डी कार्षापणे के: १ २, ३, ६२ ]
युष्मदस्मदोरणोर्डच्चयः । २, ४,८] १३१. निस्प्रभनिस्पृह-परस्परस्तम्व समस्ते । १४६, मतुपो मामणाल्बा लेल्लोरुले षसोलुप् ।
रेत्तेन्तमन्त-चन्ता।
२, ४, १३ १३२, कटतपगउदक पशरामवं
१४७. अलोह-हि-त्याः। २, ४, १७ मदे।
[वा तसो दो सो। २, ४, १८ ]
१४८. डिमात्तणोत्वस्य । १३३. नमयाममधुश्मशानेऽधः । २.६, ६
१४६. वा स्वार्थकश्च । १३४. रलवामुभपेषामवन्दे।
[ विद्युदन्ध पीतपत्राल्लः । २, ४. २३ । १३५, मध्याह्व-सर्वज्ञोपमयो विज्ञाने
डिशनसः । २, ४, २६ । हत्रो।
२,३,७१
डय च वा मनाकः । २, ४, २७ । १३६. द्वित्वमदीदचोऽकावस्क्योः शेष
डालियोमिश्रात् । २, ४,२८ । देशयोरहोः ।
दीर्घाद्रः । २, ४, २६ । १३७. युग्माभ्यां प्राक्पूर्वो।
२, ३,७६ १५०. अव्ययम् । १३८. मुकादौ
२, ३, ७६ १५१. प्रश्न विमर्शयोः किणोमणे। २, ४, ३३ १३६. प्रभूतादी चित् ।
१५२. निश्चय निर्धारणयो 4 ले। १४०, माश्लाघारनेऽन्त्यहलः।
१५३. केवले णवर जवरं । [ वाडग्नौ । २, ३, ४]
१५४. स्वयमोऽर्थेऽप्पणे।
१५५. एवार्थे णइच्च चिअचेमा २, ४, ५४ १४१. सर्वतप्तव क्रियास्थित् । २, ३.८५
१५७. सिद्धा इवार्थे पिव-मिव बन्च [ श्री ही दिष्ट्या कुत्स्नहर्षाभर्ष
विम विव।
२, ४.७० परामर्श चित् । २, ३, ८६ ]
१५८. आहणात्सुपो नाम्नः। १४२. यात्स्याल्चत्य भव्यवीयं तुल्ये। २, ३, ७ १५६. चिद् विसर्गस्य चाक्लीवे । ३, १, १४ [ लादक्लमतुल्ये । २, ३, ८८ ।
१६०. जशसो दलप्। नात्स्वप्ने । २, ३, ८६ ।
१६१. वा दलुबोडी।
३, १, ४२ उत्सूक्ष्म स्त्र नेम्रात् । २, ३, ६३ । १६२. अमोमच् । पृथ्व्या वा। २, ३, ६६
१६३. वाऽदुदोत्तो भ्यस्शसोरेत् । ३. १. १८ छद्म पद्य द्वार मूर्खे। २, ३, ६७ १६४. टायारेणजातस्तु णः।
अजिची चाहति । २, ३, ६८ ] १६५. हि हि हि भिसः। १४३. व्यत्ययो दह-हर-लन–चला १६६. भिस्सुपि चित् ।
३, १, १६ ह्रदमहाराष्ट्रालानाचलपुरेषु। २, ४,१ १६७. सर्वत्र चतुर्थ्यन्ते । [ वाराणसी करेण्यां रणोः। २, ४,२]
[वा उसन्त तादर्य डन्ते। ३,१,३६]