________________
८६ । प्राकृत चिन्तामणि
अथवबमेवेतसिदानीमामहबइ एम्बई एत्तहे एहि दी० कतेति । अपभ्रंश में कुतः को कहु-कहन्तिहु ये दो
।५, ४, २५। आदेश होते है। कौ० अपशे क्रमादेषामेते स्युः । अथवा = अहवा। तदाततसोस्तो। ५, ३, ३१ । एवमेव = एम्बइ। इतः- एत्तहे। इदानों एम्बहिं । कौ० अपभ्र शेऽनयोः स्थाने तो स्यात् । तदा तो। दी० अथेति । अपभ्रंश में क्रम में अथवा-एवमेव- तसः-तो। इतस-इदानी को अहवइ एम्बइ एत्तहे एम्वहिं दो आदेश
दो० तदेसि । अपभ्रश में तदा-तसस इन दोनों के होते हैं।
स्थान में तो आदेश होते हैं। अवश्यमोऽवसेमवसौ । ५, ४, २६ ।
प्रायसः प्राउ-प्राइव-प्राइम्ब-पगिम्बाः को अपभ्रशेऽस्यतो स्तः।
। ५, ४, ३२ ।
कौ० अपभ्र से प्रायस एते आदेशाः स्युः । प्रायः = दी. अबश्यमिति । अवश्यम् की अवसे तथा अत्रस ये दो।
प्राउ, प्राइव, प्राइम्ब, पगिम्ब । आदेश होते हैं।
बी० प्रायेति । अपभ्रश में प्रायस् के स्थान में प्राउ..किमेव ध्रुवं समं परमां काइमेम्ब ध्रव समाणुपराः
प्राइव-प्राइम्ब-पगिम्ब ये चार आदेश होते हैं। ।५, ४, २७ ।
मा-मनाग-दिवा-नहि-सहानां मं-मणाउ को अपभ्रशे किमादीनां क्रमादेते स्युः । किम्- -दिवे-नाहिं सहमः । ५,४,३३। काई । एवं एम्ब । ध्र वंध्र बु । सम-समाणु।
कौ. अपभ्रशे क्रमादेषां पंचानामते पंचादेशा: पर-पर। बी० किमिति । अपभ्रंश में किम्-एवं ध्र व--समं
स्युः। मामं मनाकमणाउ । दिवा-दिवे ।
नहि नाहिं । सह सहु'। पर को क्रम से काई-एम्व-दु-समाण–पर आवेश
दी० मेति । अपभ्रश में मा को मं, मनाक को मणाउ, होते हैं।
दिवा को दिवे, नहि को नाहि, सह को सहू आदेश प्रत्युपश्चावेव किलानां पञ्चलिउपच्छद जिकिराः ।।
होते हैं।
।५,४, २६ । अनुरन्ययो वा । ५, ४, २ कौ० अवनशे क्रमादेषामेतेस्युः । प्रत्युत-पच्चलिउ। कौ० अपभ्र शेऽन्यथा स्थाने अनुरादेशो वा स्यात् । पश्चात् - पच्छइ । एव-जि । किल =किर।
अन्यथा-अनु अन्नह अन्नाह। बी० प्रेति । अपनश में प्रत्युत- पश्चात् -- एब-किल
दी० अन्विति । अपभ्रश में अन्यथा की अन् आदेश को कम से पच्चलिउ-पच्छाइ-जि-किर आदेश होते हैं।
कर अपदय हात हा विकल्प से होता है । पक्ष में अन्यथा-१, २, ३३ थाएकशोविनापुनरामेक्कसि विणुपुणवः । ५, ४, २६ । आ =वा-अ २, १, ७ ह २, ३, ६८, ७५ न्य =लकौ० अपनशे क्रमादेष त्रयाणामेते त्रयः। एकशः अन्न अन्नाह ।
एक्कसि । बिनाविणु । पुनः-पुणु । इवार्थे नं-नाइ-गावइ- नउ-जणु-जणियः वी. एकेति । अपभ्र श में एक शस्-बिना-पुनर को क्रम
।५, ४, ३५१ से एककसि--विण-पुण आदेश होते हैं।
कौ० अपभ्रशे इवार्थे औपम्येनं--नाइ–नाबइकुतसः कउ कहन्तिहू । ५, ४, ३० ।
नउ-जणु–जणि इत्येते पंच प्रयुज्यन्ते । को० अपभ्रशे कुतसः कहु-कहन्तिइ स्तः । कुतः - वी0 इवेसि । अपभ्रश में उपमा में नं-नाइ नर जण कउ । कहन्तिहु ।
तथा जणि ये पांच प्रयुक्त होते हैं।