________________
८४ | प्राकृत चिन्तामणि
कादीनां क्रमाद्गादयः प्रायः स्युः । विक्षोभकरः - विच्छोहगरु । सुखेन सुधें । कथितं कधिदु । शपथं - सबधु । सफलं = सभलु 1 आदौ तु न । कृत्वा = करेष्पिणु । संयुक्तस्य न । एकस्मिन् एक्वहि ।
बी० अपभ्रंश में अच् से पर अनादि - असंयुक्त ख ग-ध--त-थ-पफ को कम से ग—घ-द-घ -ब-म होते हैं। विक्षोभकर सुप्र० सू० कम २, १, ७४ = २, ६, १८. ७६ क्षो छो५, ३, ३, ६ स्वा०विकोहगरा । सुख–टा प्र० सू० ख = घ ४,३,
प्र० सू० तदथ ष स ३६ स्वा०
सुधें । कथित - शपथ – सफल · सु फ भ १, ४, कधिदु सबधु सभलु । कृ= ३, ४, २५ कर ५, ४, ४२ एपिणु करेपिणु में आदि क को संयुक्त पकाव नहीं होता है ।
--
-
वा मो वञ् । ५, ४, ५
कौ० अपाशेऽनादाकेर्मस्य वञ् वा स्यात् । जित्वात्सानुनासिकः । कमलं कलु कमलु । अनादावित्येव । मदनः = मयणु। अस्केरित्येव । जन्म = जम्मु |
—
दी० वेति । अपभ्रंश में अनादि असंयुक्त म को विकल्प से विद् व होता है । कमल सुप्र० सू० नव १,१, १३६५, ३, २, ६ स्वा० फलु कमलु । मदन - सु = २, २, १ द य २, १३२ न ण स्था० मयण मादि मक नहीं हुआ। जन्मन् – सु = १, १, २८ लुप् २, ३, ३६. ७५ मम्म स्वा० अम्भु मे संयुक्त म को बं नहीं होता है ।
म्हो मः । ५.४, ६ ।
की० अपभ्रंशे म्हस्य म्भः वा स्यात् । ग्रीष्मः = गिम्भु गिन्हु ।
दी० म्ह् इति । अपभ्रंश में म्ह को म्भ विकल्प से होता
है । ग्रीष्मसु २, ३, ५३०
५, ३, ३, ६ उत्व - सुलुप्
म्प्र० सू० वागिम्भु गिन्छु ।
इच् संपद्विपदापवादः । ५, ४, १० ।
कौ० अपाशे एषां द: इः स्यान्नित्यम् । संइ । विवद | आवइ | बी० जिति । अपभ्रंश में संपद – विपद् - आपद् में कोइ होता है। संपद् पविव २,१, ४२)
-
इ । आव
यथा तथा कथमामयामोरिघेहेमै माः
। ५, ४. ११ ।
hto अपनशे यथादीनामथाथ मोरेते स्युः । यथा - जिव जिह जिम जेम । तथा-तिघ तिह तिम तेम । कथं कि कि किम केम ।
बी० यथेति । अपभ्रंश में यथा तथा में अथा को कथं में अर्थ को ध-- इह इमएम ये चार आदेश होते हैं। कोहगोग्यरक्तादृशामीदृशादृशो रेहः
॥ ५, ४, १२ । to अपनशे कीदृशादीनामोहशाहशोरेह आदेश: स्यात् । कीदृक् केहु । ईदृक् एहु । यादृक् = जेहु | तादृक् = तेहु |
वी० कीदृगीति | अपभ्रंश में कीदृशु - ईदृश को यादृश - तादृश में आदृश को एह आदेश होता है । १, ४, २० या आजादृश = आदृश = ईदृश्एह कह एह जेह - तेह - सु = ५, ३, ३६ स्वा० के एह जेन तेहु । असोता । ५, ४, १३ ।
कौ० अपनशेऽदन्तानामेषामनयोरइसः स्यात् । कीदृशः कइसो | ईदृशः = अइसो । यादृशः = जहसो । तादृशः तइसो ।
श्री अर्हति । अपभ्रंश में अदन्त कीदृश ईदृश में ईदृश को यादृशदुश में आदृण को अइस आदेश होता है । एतावत एत्तुल ५, ४, १४ ।
स्थानेऽयं स्यात् । एतावन् -
कौ० अपत्र शेऽस्य एतुलु - एतुलो ।
वी० एतेनि । अपभ्रंश में एतावत् एतुल आदेश शेता है। एतुल - सु५, ३, ३ ६. ७ एतुलु एक्लो ।