Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 81
________________ । अथ चूलिका पैशाची प्रारभ्यते । चूलिका पैशाच्या तृतीय चतुर्थयो किखी := १५, २, ३८ । कौ० चूलिका पंशाच्यां तृतीय चतुर्थयोः प्रथम द्वितीयोस्त: । नगरं - नकरं । मेघः = मेखो। राजा = राचा । तडागः = तटाको बी० धूलीति । चूलिका पैशाची में वर्ग के तृतीय चतुर्थ को क्रम से प्रथम - द्वितीय होता है । उदाहरण स्पष्ट है । ar पवादि युज्योः । ५, २, ३६ । कौ० धूलिका पेशाच्या पदादी युजि धातौ च तृतीय चतुर्थयोः प्रथम- द्वितीय वास्तः । कती गती । धर्मः खम्भो धम्मो । जीमूतो चीमूतो । छच्छरो झच्छरो । टमरुको डमरुको। तामोतरो दामोतरो । धुली घूलो । पत्थवो बन्धवो पासको बालको । फकवती भगवती । नियोचितं नियोजितं । बी० वेति । चूलिका पेशाची में पदादि तथा युजवात् में तृतीय चतुर्थ को क्रम से प्रथम द्वितीय विकल्प से होता है । गति - धूली -- भगवती- सुप्र० सू० वाक-'धूश्व-भक पू० सू० ३ १ २६ सु दलुप् दीवं कती गती । १२ सुलुप् यूली— धूली । फकवती ॥ जीमूत- (५, २, ३ २, ३, ६८. ७६) र डमरुक—दामोदर बा १, २, ३६ बन्धव---बालक- सुप्र० सू० वाजीची, झ = छ– $=ट-दाता-बापा १२, १, १४ सु-ओ- टिलोप =तामोत (द. १, २, ३८ ) 1 रो चीमूतो आदि पक्षे जीमूतो आदि। नियाजित - सुप्र० सू० जिवा-चि-३, १, २७ स्वा० नियोषितं नियोजितं । रोलः । ५,२, ४० ॥ कौ० धूलिका पेशाच्यां रेफस्य लो वा स्यात् । सुललाचो वि विनवलं वन्दति सुरराजोऽपि जिनवरं वन्दते । वी० रोलः । चूलिका पंशाची में रेफ को ल विकल्प से होता है। सुरराज - सु, जिनवर - सुप्र० सू० र = ल ---पु, २, ३८, ३६ जिवाच - सुललाचो आदि पक्षे सुररानो आदि । अनुक्त पंशाचीवत् । ५, २, ४१ । to चूलिका पेशाच्यां कार्यं पैशाची वत्स्यात् । नकरं अत्र होणः २ १ ३२ इति णत्वं न । मागंण: = मक्कनो अत्र तु णस्य नत्वं भवति । एवमन्यदपि कार्यं स्वयमूहनीयम् । । इति चूलिका पेशाची समाप्ता । वी० अन्विति । चूलिका पैशाची में अनुक्त कार्य पैशाचीवत् होता है । यथा-नगर-मगंण-सु- ५, २, ३८ ग= क१, २, ३१ मा २, ३, ६८.७५ केक स्वा० नगरं मक्कणो यहाँ ५ २, १८ पैशाचीवत् णन = redो । ३७ निषेध से नगरं २ १ ३२ न=ण नहीं होता है। । इति चूलिका पैशाची भाषा समाप्ता ।

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113