Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 78
________________ प्राकृत चिन्तार्माण | ७३ अनुक्त शौरसेनीवत् । ५, २, १६ । है । यथा उक्त वाक्य में ५, २, ५ सन्न्न १० ८-स्त कौ० मागध्यामनुक्त कार्य शौरसेनीवत्स्यात् । तदो =११ स्ते १२ हित-उस् = हिदाह इत्यादि कार्य मागधो पूरिद पदिज्जेण मारुदिणामन्तिदो पदस्त शस्ते तया ५, १, १ से स को शौरसेनीवर होता है। एवं ५. शामि हिदाह । ततः परित प्रतिज्ञेन मारुतिना- १, २ से २७ तक कार्य स्वयं छह करें। विशेष प्राकृत मन्त्रितः पदार्थसार्थः स्वामिहिताय । कौमुदी में देखें। बी० अन्विति । मागधी में अनुक्त कार्य शौरसेनीवत् होता । इति मागधी भाषा समाप्ता । । अथ पैशाचीभाषा। पैशाम्घाटोस्तु । ५, २, १७ । लो लस्य । ५.२.२१ । कौ० पैशाच्या टोः स्थाने तुः स्यात् । कुटुम्बकं कौ० पैशाच्या लस्य ल: स्यात् । जलं - जल । कुटुम्बकं । सः शषोः । ५, २, २२।। बी० पैशेति । पैशाची भाषा में टु को तु होता है। कौ० पैशाच्यां शषोः सः स्यात् । शोभनं सोभनं । गोनच् । ५, २, १८। विषाणं =विसानं । न कोलेस्यादे (५, २, ३७) को पेशाच्यां णस्य नित्यं नः स्यात् । गुण गण:- बधिकभिदम् । गुनगनो। पी० स इति । पशाची में श-ष को स होता है । बी० णी इति । पैशाची में ण को नित्य न होता है । गुण शोभन--विषाण में प्राप्त १,४, ३६ ग--4=स २, १, गण-सुप्र० सू० गन ३, १, १४ सुअर - ७भ-ह ३२ नग का बाधक ५, २, ३७ को बाधकर टिलोप गुनगनो। प्र० सू० श---स ३,१, २७ स्वा० का सोभनं विसा तस्तदोः। ५,२, १६ । ५, २, १८ में। कौ० पैशाच्या तकार दकारयोः दः स्यात् । गुनबती जक्य-न्याञ राजे बिन च । ५, २, २३ । भगवती । सदनं सतनं। तस्य त--विधानमन्या- कौ० पशाच्यामेषां नः स्यात् । राज्ञ तु चित् चाद देशबाधकम् । तेन पतक्रेत्यादी न डत्वादि । -त्रः । सव्वञ्चो । पुओ। घो। राजापी० तइति । पैशाची में त---द को त होता है। त को सचित्रा रज्जा। त विधान से पताकेत्यादि में त को अस्व नहीं होता है। वो शति । पैशाची में ग-य-न्य को न होता है पो यस्य हृवये । ५, २, २० । तथा राजशब्द में ज्ञको चित्र तथा न दोनों होते हैं। सर्वश-पुण्य--धन्य-सु-प्र० स० ज्ञ-य-य-य कौ० पैशाच्यां हृदये प: स्यात् । हृदयमन्दिरेवसति ३, १, १४, २७ स्वा० २, ३, ६८. ७४ -ध विवेकः-हितपमन्तिरेयसदि विवेको।। सब्बनो पुज धज्ञो । राजा ज्ञ-चित्र - - चौ० पद्दति । पैशाची में हृदय में य को प होता है। राचिना १, २, ३६ रा-र-रना। हृदयः-प्र० सू० य-प द न्द =त ५, १, २२ ति = =दि-३, १, १४ = हि (हु१, ३, २६) तप क्वचित्स्नष्टया सि-सद-रियाः। ५, २, २४ । मन्दिरे वसदि-विवेको । कौ० पैशाच्यामेषां क्रमादेते स्युः । स्नानं =सिनानं । या ।

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113