________________
७२ ! प्राकृत चिन्तामणि
हस्तो - हस्ते । ग्रीष्मे तु गिम्हे । असंयुक्त तु षष्ठः छुटे ।
बी० स्काविति । मागधी में संयुक्त में स- - कोस होता है ग्रीष्म शब्द में नहीं । कवं लुप् आदि का अपवाद है। २, ३, ६७ से प्राप्त ष्मा ब - लुप् तथा ४२ तथ
करे बाधकर प्र० सू० सस्वा उस्मा हस्ते । षष्ठ सु—मे प्र० सू० असंयुक्त ष को स नहीं किन्तु १, ४, ३५ छ५, २, ६ ष्ठस्ट ११ स्टे ३. १, १२ सु-लुप् – छटे |
ष्ठयोः स्वः । ५, २, ६
कौ० मागध्यामनयोः स्टः स्यात् । सुष्ठ शुद्ध । षष्ठः - छस्टे । भट्टारकः भस्टालये ।
बी० ष्ठेति भागधी में ष्ठट्ट को स्ट होता है । सुष्ठु - प्र० सू० स्टु ७ सुशु शुस्टु । छस्टे द्र० । भट्टारक - सुप्र० सू० हा स्व==१२, २, १.३ क ५, २, ११ सुप् भट्टालये ।
→
स्तः स्थर्ययोः । ५, २, १० । कौ॰ मागध्यां स्वर्थेयोः स्तः स्यात् । कवलुवाचवादः । उपस्थितिः । पदार्थ सार्थ पवस्तशस्ते । बी० स्त इति । भागधी में स्थथं को स्त होता है । उपस्थिति, पदार्थसार्थं सुप्र० सू० १, २, ३६ ह्रस्व २, १, ४२ उप उब ३, १ २६ सुलुप् दीर्घ ५ १, ती श्री उवस्ति दी। पदस्त शस्त सु ७ सस्तशस्त १, १, शस्ते ३१, १२ सुलुप् पदस्त शस्ते ।
---
पुस्तएसी । ५, २, ११ ।
कौ० मागध्यामत एत्वं स्यात्सो पुंसि । श्रमणो भगवान् महावीर :- समणे भगवं महावीरे । अतः किम् । मुणी ।
दी० पुसीति । मागधी में अ को ए होता है पुल्लिंग में । श्रमण - सुप्र० सू० रे ५ १ ८ आन्= मच्= १, १, ४ चन्द्र २१, १२ सुलुप् २, ३, ६६ श्रश = १, ४, ३६ स समणे भगवं महावीरे मुणी ३, १, २६ द्र० ।
asaर्णान्डसो 'बाह । ५, २, १२ ।
काँ० मागध्याम वर्णात्परस्य इसे: स्थाने वा डाहः स्यात् । डित्याट्टिलोपः । एलिशाह कम्माह कलणे नय्येव समस्ते हगे । ईदृत्य कर्म्मण करणे नैव समयोऽहम् । पक्षे एलिशस्स कमलस्स । हिडिम्बाह । हिडिम्बायाः । पक्षे हिडिम्बाए ।
बी० वेति । मागधी में अवर्ण से पर इस को हि आह विकल्प से होता है। ईदृशस्फर्म – इस् = प्र० सू० डाह - टिलोप १, ३, ८. ४३ ई = एरि १, ४, २६ सा५, २. ७ रिसा लिसा = एलिशाह ४, ३, ६५, ७४ मम्मा कम्माह पक्षे २, १,२ उस्सद् १, १, १५ एस एलिशस्स कम्मस्स । हिडिम्बा -- उस् प्र० सू० डाह – टिलोप हिडिम्वाह । पक्षे २, १, ३२ ए - हिडिम्बाए । ५१, १८ न-एव = नय्ये २,७३१, १५ डि-एड् टिलोप गे कलणे ५. २, १०, ११ थं स्त - सुलुप् (३,१, १२) समस्ते ५ २ २४ महंहगे ।
=
-
स
आमोडाहं । ५, २, १३ ।
कौ० मागध्यामवर्णादोमो डा वा स्यात् । जिनानां जिणाहं । पक्षे जिगाणं ।
बी० आम इति । मागधी में अवर्ण से पर आम को डा विकल्प से होता है । ङित्वाद्विलोप होता है । जिम्-- आम् → प्र० सू० डाई - टिलोप २ १ ३२ नाणा जिणा । जिणाणं ३, १, १४ द्र० । अहंमोहंच् । ५, २, १४ ३
मागध्यामनयोर्ह स्यात् । चित्वान्नित्यम् । हगे मुणि वन्दामि वन्दिमो वा । अहं वयं वा बन्दे बदामहे वा ।
बी० अहमिति । मागधी में अहं वयं को नित्य हंगे आदेश होता है | स्पष्टम् ।
तिष्ठस्य विष्ठः । ५, २, १५
कौ० मागध्यां तिष्ठस्य स्थाने चिष्ठः आदेश: स्यात् ।