________________
५= | प्राकृत चिन्तामणि
य
ई अ ये दो आदेश होते हैं। पत्र (४२, १, १७) यइ - प्र. सु. य इज्ज ई नपढिज्जर पढी | पढिज्जन्ति पढी अन्तीत्यादि । लङ लकार में यह है अतः भूतकाल में पढ् य प्र. सू. इज्ज – ई अ३,३, २५ सी- हीम = पढीअसी पढिज्जसीत्यादि । भविष्यत् तथा क्रियातिपत्ति में एक नहीं होने से कर्तुं वत् रूप होता है । भावकर्मकरेषु च्लुपाविचो । ३, ३, १५ । कौ० एषु णेः स्थाने चितौ लुप्-आदि-इत्यादेशी स्तः । भावे । हास्यते = हासिज्जइ हसाविज्जद आसीआइ हसratre | कर्मणि । पाढिज्जई पदाविज्जइ पाढीअइ पढावीअइ ।
। इतिभावकर्म प्र. क्रि.
दी० भावेति । भावकर्म तथा प्रत्यय पर में होने पर णे के स्थान में विलुप् तथा आणि ये दो आदेश होते हैं। हस् —— यक् - इ - - प्र. सू. णिलुप् १६ हस्== हास्यक् = इज्ज— ईअ हासिज्जड हासीअक । एव णि आवि . इज्ज - ईअ ( यक् ) १, १, २७ वि इलुप् हसाविज्जइ हसावीअइ ।
'=
[ अथ धात्वावयवा देशागमा: ] गमयमा सिषां च्छः । ३, ४, ६ ।
to अन्त्यस्येत्यनुवर्त्य । एषमन्त्य स्वच्छः स्यात् । गच्छइ । जच्छइ । अच्छइ । भविष्यति । गच्छिइ । बी० गमेति । गमादि के अन्त्य को च्छ आदेश होता है । गम्यम्-आस्- इष्– प्र. सु. म्स्च्छ ३, ४, ३० नं -३ गच्छइ १, २, ३६ आझ अच्छ ४, २ बजेच्छाह इच्छछ ।
बी० पृथेति । एषादि के अन्त्य को ज्झ होता है । गि ( = ए १, ३, २६) कु ( = २. ३,६८) जु (= १.४, २८ यु) बु (= ब्रु २, १. ४२ ) प्र. सू. धज्ज् ४, ३० अ ( ) – ६ मि कुल इत्यादि ।
दी० नृतेति । नृतादि के अन्त्य को आदेश होता है । न ( १, ३, २७) व मद, व (२, ३, ६८ ) ज्—प्र. सू. च्च् – अ इनच्चइ मच्चाई वच्च । गृध क्रुध रुध बुध युध सिध मुहां झः । ३, ४, ६ कौ० एषामन्त्यस्यज्झः स्यात् । गिज्झइ कुज्जइ रुज्झइ बुझइ जुज्जइ सिज्झइ मुज्झइ |
रुधोधम्मौवा । ३, ४, १०
कौ० रुधोऽन्त्यस्येतौ वा स्तः । रुन्धइ रुम्भड । पक्ष रुज्झइ । रुणद्धीत्यर्थः ।
यौ० रुधइति । रुष के अन्त्य को न्ध तथा म्भ ये दो आदेश होते हैं । रुध् न्घ्-म्भ म ६ = इन्धन्
रुम्भइ ।
पतसदोर्ड या । ३, ४, ११ ।
कौ० अनयोरन्त्यस्य डः स्यात् । पडछ । सीदति =
सइइ ।
डी० पतेति । पत् –सद् के अन्त्य को उ होता है । पत्-अ- इ सद्-अइ प्र. सू. त्-द् ड् ढ सडर ।
भिदि च्छिदो व च् । ३, ४, १६ ।
कौ० अनयोरन्त्यस्यन्दच्स्यात् । भिन्दइ । भविष्यति । भेच्छा छच्छिद्र पक्ष भेच्छिह छच्छिहि ।
बी० भिदीति । मिद - विद के अन्त्य कोन्द होता है । भेच्छिद भिन्दछिन्द - अइ भिन्दर छिन्दइ ।
३, ३, ३२ ३. ।
नमिरुबोयः । ३, ४, १७ ।
कौ० अनयोरन्त्यस्य वः स्यात् । रोदिति - रुवइ
नृतमवजांच्चः १३, ४, ७ ।
की० एषामन्त्यस्यच्चः स्यात् । नच्चइ मच्चइ रोवइ । यच्चइ ।
दो० नमीति । नमरुद के अन्स्य को व होता है । नम अ इम् = व् अ - ६ नवइ । स्व {=द) २८ गुण = रोबइ, रुबइ ।
विजेरुदः । ३, ४, १८ ।
कौ० उदः परस्य विजेरन्त्यस्य वः स्यात् । उद्भिजति - उब्विवइ मुणीकम्म बन्धाओ ।