Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore
View full book text
________________
प्राकृत चिन्तामणि । ६१
राजेश्छ ज्जाघरीर रेह सहाः । ४, १, ४२। घुसल विरोलो मन्थेः । ४, २, ४ । राजतेरेते पञ्चादेशा वा स्युः । छज्जइ अग्यइ
___मनातेरेतो वास्तः । घुसलइ विरोलइ मन्थइ । रीरह रेहः । पक्षे रायइ ( =राज्– अज ३,२ मथ्नातीत्यर्थः । १. ३ य-इ)
छि दे तूर--णिल्लूर-णिवर--णिच्छल
णिज्झोर–बुहावाः । ४, १, ५। विढयोः । ४,१, ४५ ॥
__छिदेरेते षडादेशा वा स्युः । लुरह णिल्लुरद्द अर्जते विढवादेशो वा स्यात् । विढव इ विवेइ णिवरइ णिच्छलेइ णिज्झोरइ दुहावइ छिन्दइ (३, ३, २१ वा- एत्व) पक्षे अज्ज् (र्ज, २, ३, ६८, (३. ४, १६) छिनत्ति 1 ७४) अ--इ)= अज्जइ अोइ ।
धि रुध्यो रोत्यको । ४, २, ६ । घूर्णी-घुम्म घुल-घोल-पहल्लाः । ४,१, ४६ । अनयोरेतौ कमा वास्तः । ऋष्यति-जूरइ ।
घुर्णधातोरेते चत्वार आदेशा नित्यं स्यः। कुज्झइ । रुणद्धि = उत्थुवइ, रुन्धइ (३, ४, ६, धुम्मइ घुलइ घोलइ पहल्लइ ।
खिवेजूर विसूरौ। ४, २, ११ । भुजो भुभाह कम्म चड्ड जिम जेम चमढ सामणाः
विदेरेती वास्तः। रइ बिसूरह। पक्षे खिज्जइ ।४,१,५०।
(३, ४,२१) 1 खेदं करोतीत्यर्थः । भजतेरेतेऽष्टादेशा नित्यं स्युः । भुज्जइ
व्यापि समाप्योरो अग्गसमाणो। ४,२, १३ । अण्हइ कम्मइ चड्ढइ जिम्मइ (३, ४, २१ द्र०) अमइ चमडह समाणइ भूक्त इत्यर्थः ।
___ अनयोः क्रमादेतो वास्तः । व्याप्नोति ओ
अग्गह वावेई । समाप्नोति =समाणइ समावइ । उपेन कम्मवो वा । ४, १, ५१ ।
निःश्वसि संतप्योःमः । ४, २, १४ । उपपूर्वकस्थ भुजः स्थाने कम्मयो वा स्यात् । अनयोझंडा देशो वा स्यात् । झबह। कम्मइ । पक्षे उपभुजई। उप भुनक्तीत्यर्थः। निःश्वसिति संतपते बेत्यर्थः । युजो बुज्ज जुञ्ज जुप्पाः । ४, १, ५२ ॥ विलपे वडवरच । ४, २, १५ । युज धातोरेते त्रय आदेशा नित्य स्युः। शुज्वर
वि-लपेरेती बडबड मसो वास्तः । सुबइ जुप्पद । युक्तो भवतीत्यर्थः।
विलपति =बडबडइ मलइ विलवइ ।
उपालम्भे सङ्ख वेलव पच्चाराः । ४,३, १६ । तने स्तङ्-ता-तड्डव-विरल्लाः । ४, २, १।।
उपालम्भेरेते त्रय आदेशा वा स्युः । मला तमोतरते चत्वार आदेशा वा स्युः। तनोति वेलवइ पच्चारह उवालम्मा । उपालभते । तनुते वा तडद तड्डइ, तडवइ, विरल्लइ। ढवरम्भौ रभेराङः । ४, २, २८ । तणह।
आङः परस्म रभेरेती वास्तः आढवइ आरम्मइ विवति क्वथ्यो हँसाडौं । ४, २, ३ ।
आरभइ (आरम्भते) ____ अनयोः कमादेतो वास्तः । विवर्तते-हँसइ लुभेः सम्भायः । ४, २, २६ । विवट्टइ। अट्टह कठइ ३, ४, १२ स्वाथं करोती- लुभेः सम्भावो वा स्यात् । सम्भावई लुब्भइ त्यर्थः।
(३, ४, २१) लुम्यतीत्यर्थः ।

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113