________________
६५ [प्राकृत चिन्तामणि
बी० येति । शौरमेनी में ये को य्य विकल्प से होता है। प्र० स० नआ पक्ष में १,१,२८ नलुप् २, १, ३२ आर्य-सूर्य-सु-१, २, ३६ लस्व-आ- स-सु न=ण ४२ प न २, ३, ६८, ७४ स्वि-स्सि १, १, -प्र० सूर्य-वा-व्य पक्षे ३, ३, २१. ७४ जज ३, २२ अपदे असंधि-३, १,१२ सुलुप् भो तवास्सिा । १, १४ सु-ओड्-टिलोप अय्यो अज्जो सुय्यो पक्षे भो मणरिस । सुज्जो।
पूर्वेरावग्घ्रस्वश्च । ५, १, ११ । सोमववावेतोर्म ५, १,८
को शौरसेन्या पूर्वे रेफात्परोऽगाम मो बा स्यात् कौ० शौरसेन्या भवदादे नो नित्यं म: स्यात्सो । एदु
ह्रस्वश्च । अपूर्व भवनाटकम् = अपुरव भवनाडयं । एदु भवं (एत्वे तु भवान्) समणे भगवं वीरे कल्लाणं
पक्षे अपुव्यं । संदिसेउ मे (श्रमणो भगवान वीरः कल्याणं संदिशतु
बी० पूर्व इति । शौरसेनी में रेफ से पर अ--आगम होता मे)। एवं कृतवान् = कयवं। मघवान् =महवं ।
है तथा ऊ को ह्रस्व होता है । अपूर्व-सु-प्र० सू० आकृतिगणवाद संपाइ अव इत्यादि।
पूर्व–पुरव पक्षे १, २, ३६ पू- ह्रस्व २, ३, ६, ७४
वं-व्च ३,१, २७ स्वा० =अपुरवं अपुव्वं । बी० साविति । शौरसेनी में भवत् भगवन् आदि शब्दों से सिख भवान भगवान आदि के मोन को म होता है। गन्न्यान्मादिवताः । ५.१, १२ । भवान् भगवान् मघवान् कृतवान् में प्र० सू० आन-म- को. शौरसेन्यामिदेतोः प्रागन्त्याच्मात्परो णग्बा १. १, ४२ 'चन्द्र २, १,७ ५-६ १, ३, २७ कुक स्यात् । युक्तमिदं जुत्तणिणं जुतमिणं ! एवमेतद् २, २,१,३त-य-भव भगवं महवं कय इत्यादि। -एवंणेदं एवमेद। आकृतिगण होने से संपादितबान् -आननम् चन्द्र २,२,१ वी गिति। शौरसेनी में इतथा ए से पूर्व अन्त्य म से वित-१ अ १,१, २६ असंधि-संपाह अवं इत्यादि पर आगम होता है। युक्तम्--हदम्-अम्-प्र० मू० शब्द की सिद्धि होती है।
— -इ० ३,१,७८ इवम्-अम् -इणं १, ४, २८ सम्बुद्धी वा । ५. १, ६ ।
यु-जु २, ३, ६७, ७४ क्त -युत्तम्-१, १, ४२ कौ० एकवचनं संबुद्धिः। शौरसेन्यां संबद्धौ सौ नो म चन्द्र = जुसणिण । पझे-जुत्तमिणं । एवं एवं मो वा स्यात् । भो राजन - भो राय । भो राय। (एतद्-सु ५, १, १, तन्६ १, १, २८ द-सुप् री० एफबचन को संबुद्धि संज्ञा होती है। संवधि स से पूर्व ३, १, २७ स्वा०) प्र. सू० ए० म्-"-एक-एवं न को म विकल्प से होता है। राजम् -प्र. स.न-य ( म्) अंद। पक्ष एवमदं । मन्द्र पणे १,१.२८ लुप् २, २,१,३ ज-म-रामं तस्मातस्ताच । ५, १,१३। राय ।
कौ० शौरसेन्यो तस्मादित्यस्य ताच्स्यात् । चित्वाआदिनः । ५, १, १०।
न्नित्यम् । जदौतुभं भवोसिता तुयं सियावाय को शौरसेन्यामिन्तो न आदा स्यात् संबुद्धी सौ।
रहस्सं सुण। यतस्त्व मध्योऽसितस्मात्वं स्याद्वा करेसु सददं–धम्म भोमणस्सि तवस्सि आ।
दरहस्यं शृणु। पारंभव समुदस्स गच्छित्या जेण निच्चिअंकाय- बी० तस्मेति । शौरसेनी में तस्मात को ता आदेश नित्य सततं धर्म मोमनस्विन् तपस्विन् । पारभवसमुद्रस्य होता है । तस्मात् =ता। गच्छथ येन निश्चितम् ।
अतोङसेदुद्दोदो। ५,१, १४ । ० आदीति । शौरसेनी में संबुद्धि से पर इन को न कौ० शौरसेन्यामतः परस्यडन्सेदुद्-दोदो स्तः। आविकल्प से होता है । मनस्विन्-सु-तपस्विन - सु- दिव्वात्पूर्व दीर्घ । जिन्नात् =जिणदु जिणादो।