Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 72
________________ ॥ अथ शौरसेनी भाषा प्रारभ्यते ॥ शौरसेन्यामनादावसंयुक्त स्यतोदः १५, १, १ कौ० शौरसेन्यामनादी स्थितस्यासंयुक्तस्य तकारस्यदः स्यात् । एतस्मात् एवाहि । ततो विहिता समितिर्यतिना = तदो विहिदा समिदी जदिणा । अनादौ किम् । तदो । असंयुक्तस्येति किम् । शकुन्तः - सन्तो । बी० शोरेति । शौरसेनी भाषा में अनादि - अयुक्त त को द होता है । एता (= १, १, २) हि = ( ङसि --- ३, १,१६,८) प्र० सू० तादा एहाहि । ३, १, १४८ औ तदो । २६ सु – लुप् १, १, १४ दीर्घ= समिदी । १, ४, २८ य ज ३१२५ टाणा = जदिणा । अनादरे क्यों? तदो में आदि को नहीं हुआ । शकुन्तःसु १, ४, ३६ श स २.२, १, १,२६ कु३, ३, १, १४ सु = ओड् = सन्तो यहाँ सयुक्त त को द नहीं होता है । क्वाप्यधः । ५, १,२ । कौ० शौरसेभ्यां क्वापि संयुक्त ऽधः स्थितस्य तस्य द निश्चिन्तो = महान्तो महन्दी । स्यात् । निन्दि P दी० क्वेति । शौरसेनी में संयुक्त में अधः स्थित त को द होता है । महान्तः निश्चिन्त्र – सुप्र० सू० तः न्द १, २, ३६ – सु = ओ – टिलोप २, ३, ६७.७४ शिव = कि महन्दो निखिन्दी इत्यादि । वातावत्याः । ५, १,३ । कौ० शौरसेभ्यां तावत्मा देस्तो दो वा स्यात् । तावत् - दाव न सुहं जाव अप्पाणम्मि न रमइ तावन्न सुखं यावदात्मनि न रमते । पक्षे ---ताब । दो० वेति । शौरसेनी में तावत में आदि त को द विकल्प से होता है। तावत् – १, १, २८ अन्त्य - लुप् - प्र० सू० तवा –६ दाव, नाव । घस्थस्य ५, १, ४ । to शौरसेन्यां यस्य धो वा स्यात् । नाथः = = णाघो नाहो । का कहूं । अनादेरेव - स्थूणा - धृणा । दी० धस्येति । शौरसेनी में अनावि च को घ विकल्प से होता है । कथम् — नाम सुरू प्र० सू० धध-पक्ष २, १, ७ १, १, ४२मुन्द्र ३,१.१४ सुओ - टिलोप १,४२३ नवा कहं कथं । णाघो हो। हस्येहहपोः । ५, १,५ । कौ० शौरसेन्यामिह - हपो हृस्य घो वा स्यात् । इछ ह। हो होह । । दो० हस्येति । शौरसेनी में इह के तथा विहिप के ह को विकल्प से होता है = ३१, ७८ इह ५० सू० इन भू–६३, ३, ४ थह = प्र० सू० वा भू = हो = होध होह 1 २, ३, ४ से इदम् — ङि पक्षं इह | ४१ भुवो भः । ५,१,६ । कौ० शौरसेन्यां भ्रूघातो हंस्य भो वा स्यात् । भवति होदि - भोदि । - डी० भुवो इति । शौरसेनी में भू को आदेश के हको म विकल्प से होता है। भू =४, १, २, हो = प्र० सू० भो = २१ तिदि भोदि पक्ष होदि । र्यस्य य्यः । ५ १,७ । Wx कौ० शौरसेन्यां यस्य य्यो वा स्यात् । कार्य: अय्यो । सूर्य = सुय्यो । पक्षे अज्जो सुनो। -

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113