________________
प्राकृत चिन्तामणि | ६५
सोतूण-सोत्तुआण सोत्तम् । पक्षे ओदभावे ३, ४, २८ स्युः । हसन्ती हसई हसेमाणी णा-सहसमाणीगुण २, ३, ६८ र—लुप्-गोसो २, २, १, त- णा हसेन्तो-न्ता हसन्ती-न्ता वेपमाना--देवई लुप् १, १, २६ असंधि- सोई सोकण सोउआण वेवमाणां वेवमाणा वेवन्ती देवन्ता । सोअव्वं ।
बी० स्त्रियामिति । स्त्रीलिंग में शतृ शानच् को ई-माण तत्तेन दृशोऽट्ठम् । ३, ४, ३ ।
-नये तीन आदेश होते हैं। हम अ-शत् =प्र. सू.ई
माण-स-हसई। १, १, २२ अपदे असधि ॥ को तत्तेन- तुमादेस्तकारेण दृशोऽत्रासहान्त्यस्य =
३, १, ३४ वा-डीप् पक्षे टाप् =१.१, २७ अ-लुप् ऋशोऽठ्ठच् स्यात् । चित्वान्नित्यम् 1 द्रष्टुंदट्छ ।
३, १, १२ सु---लुप् -हसेमाणा हसमाणा आदि। हष्ट्वा -दळं दळूण द?आण। द्रष्टव्यं दट्ठव्यं । 'आच्कूत्रोऽतीतानागतयोश्च-५ । केचित् । ३, ३, १६ । चात्तुमादी 1 कतु - काउं। कृत्वा-काउं काउण- कौ० क्त प्रत्यये परेऽत इन्स्यात् । हसित हसि। काऊण कर्तव्यं = कायन्वं ।
णिचि । "मावकमक्त षु च्लुपाविचौ" अचेज्लु
प्युपान्त्य स्यात आः। ३, ३, १५. १६ । हासित= दो० तत्तेनेति । तुम्--वत्वादेश-तप तकार सहित दशा
हासि हसाविअं। पाठितं-पाढिबपढावि। के अच् सहित अन्त्य-ऋश् को अट्ठच आदेश नित्य
नामितं-नाविनाविअं। होता है । दृश् -तु =तु-सूण-तुआण-तथ्वं (= व्य) प्र. सू. ऋश्त् = अट्ठदल आदि । कृ के अन्त्य गी० क्त चिदिति । क्त से पूर्व अ को इ नित्य होता है। ऋ को बा होता है। -सुप् ३ त-अनय हस्-अ (३, ४, ३०) तु पढ (= २, १, १७) - कायध्य । शेष में १,१, २६ असंधिका काऊण का नव (-म ३, ४,१७) त-प्र.सू. = २,२, १. उआण ४७णणं-काऊणं काउआणं ।
१, १,२६ लुप्-- असंघि ३,१,२६ स्वा -हसिज
पढिरं नविसं । णिच् मे-हस्--पठ (8)-नव शतशानचोः । ३, ४, ४१ ।
(म्)--णिच् ==३, ३,१५ णिच् = लुप् १६४ कौ० प्रत्येकमनयोर्माण-न्तावादेशौ स्तः । शतृ- =हा, प-पा-न-हा १६ - - -अ= = हसन्- 'वावर्तमान-विध्यादिशतषु' (३, ३, २१) शेष पूर्ववत् = नासिकं पाढिा हादिकं । १५ णि = इति वा-एत्वे हसेमाणो हसेन्तो। एत्वाभाव- अवि-हस-अ-आदि-अं (-) साविम एवं इसातोसमाणो । शत..इति किस शामित पढ-आधि---पढाविस । यहाँ कालुप्-तथा त में
पूर्व अ के अभाब से आ–इ नहीं होते हैं। -वेपमानः वेवमाणो बेवन्तो। बो० शत्रिति । धातु से पर शतृ तथा शानच् प्रत्येक के दीर्वादरविः । ३, ३. १४ । स्थान में माण तथा स्त आदेश होते हैं। हस-अ-शत
कौ० दीर्घा देय॑न्तस्य णेः स्थानेऽवि वा स्यात् । तुप् प्र. सू. माण-स्त-सु-३, ३,२१ अम्वाए ३, १, १४ स्वा० इसेमाणो, न्तो आदि । शत कहने से मानच्
-~-तोसेवि तोसि । शुष--सोसविरं सोसि। में ए नहीं वेप-अ--शानच २,१, ४२ प= =
दी. दीर्घति । जिसका आदि औषं है उस ज्यन्त के णि वेवमाणी-तो।
की बिकल्प से अवि आदेश होता है । तुष् = शुश् = ३, ४,
२६ तोष्-- शोए --णि-वा---अवि- ( सं)१,४, स्त्रियामीच । ३,४, ४२॥
३६ =स्-तोरवि सोवि। पक्ष-३,३, कौ० स्त्रियां शतृ शानचोः स्थाने-ई-मण-ता: ११णि = अ---१६ इ=तोसि सोसिमं ।