________________
६४ | प्राकृत चिन्तामणि
अन्यार्थेष्वपि धातुः । ४, ४, ३४ ।
इच्छायां खादनेऽपि । वम्फइ । इच्छति खादति वा । उक्तादर्थादग्येष्वप्यर्थेष धातवोवर्तन्ते । संख्याने कश्चिदुपसगों: सह योगे केचिद्धातवो नित्यमन्यार्थे । पठितः कलिः संज्ञानेऽप्यस्ति । कलइ, जानाति अणुहर-सदृशी भवति । विहरइ क्रीडति । संख्यान करोति वा। वलिः प्राणने खादनेऽपि। आहरइ । खादति । परिहरइ त्यजति इत्यादि । क्लइ । प्राणिति खादति वा । काङ क्षेत्रम्फ आदेश:
॥ इति धात्यादेशाः ॥
॥ अथ कृवन्त प्रक्रिया ॥
क्त कोऽतुणतु आणाः । ३, ३, ४३ ।। ३. ३, २० ... -=गेण्हिअ । बाकी = घेत्तु घेत्तूण १. १. कौ० क्त वा प्रत्ययस्यैते चत्वार आदेशा स्यः। ४७ घेत्तूर्ण घेत्तुआण–णं । ग्रह-त्-तस्य (= व्य भविस्यत्तव्यक्त्वा तुम्येच्च । ३, ३, २० । २, ३, ६७, ७४) ३, १, २६ स्वा० घेनन्छ । चादित्वम् । हसितव्यं - हसिअव्वं हसेमब्द । हसि- भुजमुचरुदवचामचाऽन्त्यस्यात् । ३, ४, २। त्वा हसिम हसेअ । हसिउं हसेउं । हसिऊण-णं कौ० तुमादी भुजादोनां चतुर्णामचा सहाम्त्यस्यहसेऊण–णं। हसिउआण–णं हसेउ आणणं । ओत्स्यात् । भोक्त-भोत्त'। मोक्त'-मोत्त । हसितु = हसिउं हसेउ । वन्दित्तु इति चन्द्रलुप् । रोदित =रोत्तु । वक्त वोत्तु । भुक्त्वा- भोत्तु दन्धित्ता इति सिद्धावस्थामपेक्ष्य ।
भोत्तण भोत्तुआण । मुक्त्वा-मोत्तु तूण, तुआण । दोरवोऽत्त मिति । यत्वा के स्थान में अ-तु-तूण- रुदित्वा= रोत्तु रोत्तूण रोत्तुआग। वच्- उक्त्वा तुआण ये चार आदेश होते हैं। हस्--त्वा-प्र० ० स्वोत्तु वोत्तुण वोत्तूआण । भोक्तव्यं = भोत्तव्च । अ-तु-तूण-तुआण-३, ४, ३० अ (क)-३, ३, भोक्तव्यं =मोत्तव्यं । रोदितव्यं - रोत्तन्वं । वक्तव्यं २०४--ए २, २,१ -प १,१, २२, २६ असंधि -वोत्तव्वं ।। ४७ वा- =णं-हसिन आदि.."णं । हस्-अ- बी. भुजेति । तुमादि से पूर्व भुजादि के अच सहित अन्य तब्य-सु-२, ३, ६८. ७४ व्य= ३,१,२६- को ओत होता है। भुज--मुन्-रद-व-तु क्त्वा शेष पूर्ववत् -हसिषय हसेअन्वं । हस्-ब-तु-हसि- -तव्य =प्र. सू. अज्–उच्-उद्-अच् = ओत् = सेई ।
मोत्-मोद--रोत-वो-शेष पूर्ववत् भोत्तु' भोत्तुण तुम्क्त्वातव्ये ग्रहो घेत् । ३, ४, १ ।
भोसव इत्यादि । कौतुमादौ परे ग्रहो घेत्स्यात् । ग्रहीतु'-- घेतु। ध्रुवो वा । ३, ४, ३ । गृहीत्वा घेत्तु घेत्तूण–ण घेत्तुआण-णं । क्व- कौ० तुमादौ श्रुवोऽचाऽन्त्यस्य-आद्वास्यात् । चिन्न । गहिन । ग्रहीतव्यं = घेत्तन्छ ।
श्रोतु =सोत्तु सोउं। श्रुत्वा-सोत्तूण सोऊण । दोन तुमिति । तुम्-क्त्वा-तव्य से पूर्व यह को घेत सोत्तुआण सोजाण । श्रोतव्यं = सोत्तव्वं सोअव्वं । आदेश होता है। ग्रह-- तुभु = १, १, ४२ चन्द्र, ग्रह = दी श्रुब इति । तुमादौ परे श्र के अन्न् सहित अन्त्य को के । ग्रह-त्वा = अ में बाहुलकाद घेत नहीं । किन्तु ओत् आदेश विकल्प से होता है। श्रृ-तु-प्र. सू. थु४, ३, २४ ग्रह-गोण्ड-३, ४, ३० अ-अ ( वा) रु-बा--ओ १,४, ३६ शोत् =सोत-तु-सोत्त