Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 74
________________ प्राकृत चिन्तामणि | ६९ दो० अत इति । शौरसेनी में अत् से पर इसि को दु-दो तुमं य्येव मनं जिणधम्म देसु (त्वमेव माब जिनहोते हैं । जिन-सि-प्र० सू० खुद-बोद् १, १, १४ धर्म देहि) पारदीर्घ २,१,३२ ना=णा-जिणादु जिणादो। दो एवेति । पौरसेनी में एव–अर्थ में य्येव तथा एस्त्र ये दो निपात प्रयुक्त होते हैं। अथाब्यय प्रकरणम् ] णं नवर्थ वाक्याललारे । ५, १, १६ । दाणिमिदानीमः। ५, १,१५। को शौरसेन्यां नन्वर्थे वाक्यालङ्कारे च णं को० शारिसेन्यामिदानीमावाण स्यात् । दाण प्रयुज्यते । नाव। णं भगवं को मुसिमग्गो (ननु पडिक्कमणकालो (इदानी प्रतिक्रमणकाल:) । भगवन् ! को मुक्तिमार्गः)। वाक्यालंकारे । नमोऽत्थु वी. दाणिति । शौरसेनी में इदानीम् को दाणि होता है। णं। उदाहरण स्पष्ट है। बी० मिति । शौरसेनी में नन्वर्थ तथा वाक्यानकार में गं हम्महे । ५, १,१६। प्रयुक्त होता है। को० शौरसेन्यां हर्षे – अम्महे प्रयुज्यते। अम्महे खेट्याह्वाने हज्जे । ५, १, २० । भगवं मुणी समागयो (भगवान् मुनिः समागतो को शौरसेन्यां चेट्या आह्वाने हज्जे प्रयुज्यते । हुष्टोऽस्मि । हज्जे चदुरिमे (अपि चतुरिके)। बी० हर्षइति । शौरसेनी में हर्ष अर्थ में अम्महे निपात वी० चेट्येति । शौरसेनी में बेटी के आह्वान में हज्ये प्रयुक्त होता है। प्रयोग होता है। ही ही बदूषके । ५, १, १७ । निर्वेद विस्मये होमाणहे । ५, १, २१ । को शौरसेन्यां विदूषकस्य हर्षे ही ही इति निपातः को० शौरसेन्यामनयोरर्थयोहीमाणहे प्रयुज्यते । प्रयुज्यते। ही ही भोः सम्पाना मणोरघा पिय हीमाणहे दाणि विन डिज्नइ विसयासती। (हा वयस्सस्स । (हन्त | भोः सम्पन्ना मनोरथाः प्रिय हा) इन्से दानीमपि-न मुच्यते विषयासक्तिः) । वयस्यस्य । विस्मये। हीमाण हे जीवन्तवच्छा मे जणणी। t० हीति । शौरसेनी में विदूषक के हर्ष में ही हो निपात (अहो जीवद्वत्सा मे जननी)। प्रयुक्त होता है। बी० निर्वदेति । शौरसमी में निवेदित तथा विस्मय अर्ष एवार्थे ग्यवेवो। ५, १, १८ । में हीमाण प्रयोग होता है। कौ० शौरसेश्यामेवार्थे प्येव एवेत्येतो प्रयुज्यते । । इति अव्यय प्रकरणम् । ॥ अथाख्यात प्रकरणम् ॥ इपेपोदिः । ५, १, २२ । श्री. इपेपोरिति । शौरसनी में ३,३,१ सूत्र से विहित तिङादेश इग-एप को दि आदेश होता है। कौ० शौरसेन्यां तिलादेश यो रिपेयोः स्थाने दि: असो दे च । ५, १, २३ । स्यात् । भवति= भोदि होदि। भवर्वाद हवदि। कौ० शौरसेन्यामतः परयोरिपेपो चाद दि चेत्येतो १,१, ६, प्रक्रिया द्र.। स्तः । रमते-रमदिरमदे।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113