Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 68
________________ प्राकृत चिन्तामणि । ६३ ग्रहो गेह-हर-पङ्गः--बल-निरुवाराहि चवइ जम्पइ संघड़ वोल्लइ साहइ सीसइ उप्पासइ पच्चुआः । ४, ३, २४ । पिसुणइ पज्जरइ वज्जरह । पक्षे कहा। ग्रहो गेण्हादयः षडादेशा वा स्यः । गृह्णाति । जुगुप्सेण दुगुच्छ दुगुज्छाः । ४, ४, ८ । गेण्हइ हरइ पङ्गइ बलइ निरुवारइ अहि पच्चुअइ। जुगुप्सतरते त्रय आदेशा वा स्युः । जुगुप्सते= उसे स्वस्ज-बोज्जाः । ४, ३, २५ । झुणइ दुगुच्छ दुगुञ्छ । अस्थते रेते वय आदेशा वा स्युः । अस्यति क्षये णिज्मरः । ४, ४, १२। क्षिक्षये इत्यस्य णिज्झर आदेशो वा स्यात् । डरइ बज्जइ बोज्जइ । पक्षे तसइ । क्षीयते =णिज्झरिज्जइ । णिज्झरीअई । पक्षे देहेरालुङ्खा हिऊलौ । ४, ३, २६ । झिज्जइ । २, ३, ६, क्षिमि -३, ४, ४८ इज्ज -.. दहेरेतो वास्तः । दहति =आलुवइ अहिऊलइ। ई-झिज्जइ । पक्षे उहइ (१, ४, १६ दड)। [अथ ण्यन्त घात्वादेशाः] मुहे गुम गुम्मडौ । ४, ३, २७ । ग्छवे ढक्क -- प्युम -जूम- सन्नुम–पन्वालो म्बालाः । ४, ४, १३ । मुह्यते रेती वास्तः । मुह्यति = गुमइ गुम्मडइ। ____ण्यन्तस्य छदेरेते षडादेशा वा स्युः। छादयति मुज्झइ । ३, ४, ६, द्र। ढक्कइ णुमइ नूमइ सन्नुभइ पव्वालइ ओम्वालइ । स्थष्ठा-थक्क मरप्पा: । ४,३,३६३ पक्षे-द--णि =३.३.११अ-आद=२१ वातिष्ठलेरेते चत्वार आदेशा स्युः । डाइ । ठाअइ ए १६६-छा २,२, १.३ द य ३, ३, १ ति== (३, ४, ३१) अ । यक्का चिट्ठइ-निरप्पद । विशेषः छायइ छायेइ । छायावइ ज्यावेइ ध्यादेशापवादः । प्रा. को..। एवमग्रेऽपि प्रक्रिया। जाणमुणौज । ४, ३, ३७ । अपार्चच्चुपालिपणामाः । ४, ४, १४ । जानातेरेतो स्तः । जानाति =जाणइ मुणइ । अर्पयतेरेते त्रय आदेशा वा स्युः। अर्पयति = ऋ=णि = अपि-चच्चुप-अ-इ-बच्चुपइ । एवं गंध्ययोर्गाशो। ४, ३, ३६ । आलिवइ पणामइ । २. ३, ६८.७४ ५ = प्प--३,३, अनयोः अमादेतो स्तः । गायति गाई । ११. २१. अप्पइ अप्पेइ अप्पावइ अप्पावेई । अनतोडचोवा । ३, ४, ३१ । इति वा अन् । गाइ। दृशर्वसवाव दक्लवाः । ४, ४, १७ । एवं ध्यायति-झाइ झाअई। ण्यन्तस्थ दृशेरेते त्रय आदेशा वा स्युः । दर्शयत्ति श्रद्धः सद्दहः । ४, ३, ४०। =दसइ दावई दक्खवह। पक्षे–३, ४, २६ हश्रद्धधातेः सदह आदेशः स्यात् । श्रद्दधाति = दरिदरिसइ दरिसेइ दरिसावइदरिसावेइ। सद्दहइ । श्रद्धानम् =सद्दहाणं । प्रस्थाप: पेगाव पट्टबौ। ४, ४, २३ : पिवेः पट्ट-अल-पिज्ज- घोट्टाः । ४, ४, १।। प्रस्थापयतेरेती वास्तः । प्रस्थापयति = पण्डवह पिवतेरेते चत्वार आदेशाः वा स्युः । पिबति = अहवइ । पक्षे पट्ठावइ पट्ठावेइ पट्ठवावेइ । पट्टइ डल्लइ पिज्जइ घोट्टा पक्षे पिअइ। विज्ञपेक्काबुक्को । ४, ४, ३२ । कतेश्चय-जम्प-संघ-वोल्ल-साह-सीसोप्पाल विज्ञपयतेरेता वा देशो वास्तः। विज्ञयति--पिसुण-पज्जर-बज्जराः । ४, ४, २३ बोक्का अधुक्कड़ । पक्षे ३,३,३६. ७४ जपण कथ धातोरेते दशा देशा वा स्युः । कथयति = विण्णवइ विण्णावइ ।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113