Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 64
________________ प्राकृत चिन्तामणि | ५९ बी० बिजेरिति । उद से पर विज के अन्य को व होता को अरीति । कृषादिकेको अरि आदेश होता है। है । उद-विज- =अ- २,३,६८, ७४ दि-टिव कृष्-अ- प्र० सू० -करि १.४, ३६ प स = = उविवाद । करिसह । एवं मन-मरिसइ बृष - बरिसह-हष् = सुजे रः । ३, ४, १६ । हरिसह इत्यादि 1 जिन घातुओं के को अरिष होता है कौ. सजेरन्त्यस्य रः स्यात। वोसिरामि कसाये। यहा कृपाद है। व्युत्सृजामि कषायान् । निसृजति–निसिरह। दीर्घ स्तुपादेरचः । ३, ४, २७ । चौ० सृजेरिति । सृञ् के अन्त्य को र होता है। वो कौ० तुषादीनामचो दीर्घत्वं स्यात् । तुष्यति = तुसइ। (= नगृत २२.४१! मज-अ -मि-नि-सृज्- दुषइ । एवं रुष शुषादीनाम् । येषां दीपों दृश्यते अ प्र०सू० - १, ३, २७ स-सि-निसि रह। तेऽत्र-तुषादयो बोध्याः । ३, ३,१७ -बायोसरामि । वी० दीर्घ इति । तपादि के अच् को दीर्घ होता है । तुषु वित्वंशकोदः । ३, ४, २१ । -दुष-सष्-शष-अ-३=प्र. सू० उ ऊ १, ४, को. शकादेरन्त्यस्य द्वित्वं स्यात् । शक्नोति सक्कइ। ३६ श = ष स = तुसइ आदि। जिम्मइ शक्-पारइ तरइ तीरइ चयइ ४, १। विडत्यापिटबोगुणः । ३, ३, २८ । बी० द्वित्वमिति । शकादि के अन्त्य को द्वित्व होता है। को धातोरिदतोगुणः स्यात् वित्यक्डिति च प्रत्यये शक्-अ---इ-१, ४, ३६ =स प्र० सू० वक परे। जयति जेइ । न्ति । नी–नेह नेन्ति । सक्कइ, ४, १, २८ द्र० । श्रुत्वा सोऊणा । ओर बछ । ३, ४, २४ । दी० विडतीति । धातु के इकार-उकार को गुण होता है कौ० धातोरम्त्ययोर्वणस्य स्थानेऽवच् स्यात् । मिडल या अविडत पर होने पर। जि-ह-सि, नोजुहोति - हवइ । च्यवतो । पवई। इ–न्ति-प्र० स० जि-जे, नी-ने-जेड, नेहाबी० ओरिति । धातु के अन्त्य उ--को भव बादेश स्वा=प्र० सू० श्र.= श्री २, ३, ६८, १, ४, ३६ थो होता है। हु-अ-इ-चु (= च्यु २,३,६७) अ- सो ३, ३, ४३ वा तूण-२,२,१ नू=ऊ १,१, इ= हवइ चा । २६ असंधि-सोऊण ४७ चन्द्र=सोऊणं । उररव । ३, ४, २५। अचामचः । ३, ३, २६ । कौ० धातोरन्त्यस्य कारस्य स्थानेऽरस्यात् । कृ- कौ० धातुष्वचामचो बहुलं स्युः। हवइ हिवइ । करइ । ह हरइ । चिणइ चुणइ इत्यादि। पी० उरिति । धातु के अन्त्य ऋ को अर होता है । के- दो० अचेति । धातु ओं में अच् को बहल प्रकार से अस् म= ६ प्र. सू० करइ। एवं ध. हृ--ज-तृ होता है । भू -अ-इप्र० सू० ह–हि = हिवइ इत्यादयः । पक्षे हवद । चि-३, ४, ३२ -३ = प्र० सू० चि= अरिच्कृषादे: । ३, ४, २६ । चूपमा वणइ चिणइ । एवं धाव घुवइ । रुद् = रोवइ क्वाइ कौ० अन्त्यस्येति निवृत्तम् । कृषादीनां ऋवर्णस्य आदि । स्थाने रितस्यात् । कर्षति-करिसइ । एवं मष हरु हलोऽगनी । ३, ४, ३० । वृष इत्यादीनाम् । येषां धातुनामरिज्दृश्यते तेऽत्र कौ० हलन्ताद्धातो: परोऽमागमः स्यादी अपरेतु न । कृषादयो बोध्याः। हसइ हसए । ई ओ तु-हसील ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113