________________
६० प्राकत चिन्तामणि
शैल इन इनि । हलत धातु से पर अकार आगम होता सम्भवम् । चिणइ जिणइ हुणइ थुणइ सुणइ धुणइ है। हम-अ-ति =इ-ए-हसइ । हसए । हस्- पुणइ लुणइ। ।इति धास्वाक्यवा देशागमः । ३, ३, २४ ई-अहसी
दी० णगिति । च्यादि से पर ण आगम होता है तथा धु णक चिजि हुस्तू श्रुणु पूलभ्यो ह्रस्वश्व
पुल को हस्व होता है। चि. जि. ज-1-चिण
कौ० एभ्यः परो णगागमः स्याद्धस्वश्चषां यथा- शेष चियत् ।
॥ अथ धात्वादेशा: ॥
इदितां धातूनां वाऽदेशाः । ४, १, १।।
गन्धे महमहः । ४, १, १८ । कौ० सत्रे ये धातव इदितो निर्देक्ष्यन्ते तेषामादेशा प्रसरेर्गन्धविषये महमहो वा स्यात् । कमल वा स्युः । तत्रैवादा-हरिष्यन्ते ।
गन्धो प्रसरति । महमहइ कमल गन्धो। बो० इदीति । सूत्र में जो घात इतित् कहेंगे उन घातओं के स्मरेः सुमर-भर-सूरपयर-भर-पम्हहआदेश विकरूप से होंगे। उन सूत्रों में ही उदाहरण भल लढ--विम्हाः । ४, १, २०। दिखायेंगे।
स्मरेतेन वा देशा वा स्युः । सुमरह। स्मृहोहबहुवा भुवेः। ४, १, २॥
सुमर-अ-इ-पक्षे स्मृ=२, ३, ६७ स-सरभूधातोरेते त्रयो वा स्युः । होइ । हवइ । हुवइ ।
सुमरइ सरह। पक्षे-भव।
विस्मु बिम्हर... वीसर-पहुसाः । ४, १, २१ । कृष्णः । ४,१,७।
वि-स्मरेते त्रयो नित्यं स्युः । विस्मरविकरोतेः कुणो वा स्यात् । करोति, कुरुते वा
विम्हरइ, बीसरइ, पम्हसइ (-वि-स्मृ-विम्हर कुणइ कुपए। पक्षे उररच् । ३, ४, २५ । करइ ।
__-वीस-पम्हुस अ-इ) करए।
के पार शरतीर-चयाः। ४, १, २८ । कोक्क पोषको व्याहरेः । ४, १, १६ ।
अक्नोतेरेते चत्वार आदेशा वा स्युः। पारइ व्याहरे रिमो वा स्तः । व्याइरसि-कोक्कई तरइ तीरइ चयइ । सक्कइ ३, ४, २१ द्रः । पोषकइ । पक्षे वाहरइ (व्या=२, ३, ६७ वा- मुग्वेर्मेल्लावहे डोस्सिक्क छड्ड मिलुञ्छ धंसाररेह-हर-अ--इ)।
अवाः। ४, १.२६ । प्रसरे हम्बेल पयल्लो । ४, १, १७ ।
मुञ्चतेरेते सप्तादेशा वा स्युः । मेल्लइ अवप्र–सरतेरेतो वा स्तः । उन्लेलइ पयल्लइ । हेडइ उस्सिक्कइ छड्डइ णिलुञ्छ। धंसाइइ पक्षे पसरइ ( प्र २, ३, ६८ प-स सर-अ- रेअवइ । मुच्-अ-इ २,२,१ च्-लुप् १, १, २२
अस मुअ1
१. सूत्र ४,१, २ से सूत्र ४,४, ३४ धात्वादेश समाप्ति तक दीपिका नहीं है।