Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 61
________________ ५६ | प्रकृत चिन्तामणि णकांचाँजह स्तू श्रुधूपू लुभ्यो हस्वश्च । ३, ४, ३२। विढप्पइ विठविज्जइ अज्जिज्जइ। आठप्पइ 'यकइज्जईऔ' ३, ४, ४८। इत्युभयं स्यात् । आढपी अइ आरम्भीअइ। चिणिज्जइ चिणीअई इत्यादि । विठयादी चिब्धउ वी० अज्येति । कर्मभाष में मर्ज को विप्प आरभ को चिणिज्जउ चिणीअउ । भने-चिश्वसी । लडियक: आइप्प विकल्प में होता है तथा यक-लुप् होता है। सत्यात्-चिणिज्जइ चिगीअइ । भविष्यति- अर्ज -य-- इ-विटापइ पक्षे ४, १, ४५, ३, ४, ४८ मर्ज-.- fATIVE ) चिन्दिाहइ। यकोऽसत्वात्-चिणिहिद इत्यादि। विढविज्जइ---बीमह । पक्षे २, ३, ६८, ७८ जं -ज्ज = दौ० वेति भावकर्म अर्थ में स्थित चिआदि धातुओं से पर अज्जिज्जा अज्जीअइ । आरभ-य-इ-आप्पा । द्विरुक्त व आगम होता है और आगम होने पर यक्का पक्षे-४, २, २७ आढविज्जइआरम्भिज्जई। अय॑तेलुप होता है। चि-यक्-इप्रसू. चिब्बइ। पक्ष में आरभ्यते इत्यर्थः । ३, ४, ३२ ण (क) ४८ यक-इज्ज-ई आ-१, १, स्पृशेशिछप्पः । ३, ४, ३७ । २७ ण-अ-लुप चिणिज्जइ चिणीथइ। एवं जिव्वा कौ० उक्तार्थे स्पृशेरिछप्पो वास्याद् लुव्यकश्च । जिणिज्बद आदि। २,३, ४२ स्तु धु ६८ श्रृ=शु= हिप्पद । पक्षे। लिविज्जइ फासह इत्यादि। १.४, ३६ सु१, २, ३६ धू=लू पू- ध्रु-पु-- लु: दो० स्पृशेरिति । कर्मभाष में स्पृश को छिप्प विकल्प से शेष कार्य चिवत् - धुब्बा सुम्वाइ धुवइ इत्यादि। होता है। तथा यक्-लुप् होता है। स्पृश-ए-= चेम्मक् । ३, ४, ३४। छिप्पइ । पक्षे ४, ३, १५ छिबिज्जा छिविज्जइ फसिज्जा को कर्मभावयोश्चेः परोम्मागमो बा स्यात फासिज्जह। सत्यागमे यथासंभवं लुव्यकश्च । चिम्मइ । पक्षे जो गज्ज णप्प णन्या । ३, ४, ३८ । चिन्वइ आदि । को उक्तार्थे ज्ञा धातोरेते वा स्यु लृव्यकश्च । णज्जइ दो० योरिति । भावकर्म में चि धातु से पर ग्म आगम णप्पइ णव्वड । पक्षे जाणिज्जइ मुणी अइ। होता है वक का लुप होता है । दि-यक्-इप्र.सू. बी० ज्ञ इति । कर्म भाव में ज्ञा को गोद विकल्प से चिम्मइ। होता है तथा या लुफ् । शा..--- गज्जइ पक्षे ४, ३, ग्रहव्याहुओर्धेप्यवाहियो । ३, ४,३५। ३८ जाणिज्जइ । कौ० उक्तार्थे क्रमादनयोरेता वा देशौ वा स्तो सिचि स्निहोः सिप्पथ् । ३, ४, ३६ । लुण्यकश्च । घेप्पा गेण्हज्जगण्हीअई। बाहिप्पइ कौ० उक्तार्थेऽनयोः सिप्पनस्यात लुव्यकश्च । सिप्पड़ वारिज्ज। सिप्पेह । सिच्यते । स्निह्यते वा । वी० कर्मभाव अर्थ में ग्रह को घेप्प व्याह को धाहिप्प बी. सिनीति । सिच-स्निह को सिप्प तथा यक-नुप आदेश विकल्प से होता है और यक का लुप होता है । उदाहरण-ग्रह-यक्-इ-घेला. पक्षे , ३, २४ का हाता है। सिब्स होता है। सिंच -स्निाह------सिप्पद ३, ३, २१ नहग्रह = गेष्ह ३, ४, ४= यक- इज्ज-ई= गेण्हिज्जइ एसिप्पेइ । गेण्हाइ । ब्याह - यक्- इ = वाहिप्पइ । पक्षे ४, १, १४ वचिदृशोर्युच्च दीसौ । ३, ३, ४० । च्याहु = कोक्क–पोक्क, यक-इज्ज ई-कोक्किाजद कौ० उक्तार्थेऽनयोः क्रमादेतौ स्तो लुव्यकश्च । कोक्कीअई। पक्षे-२, ३, ६७ ध्या-वा-वाद, ४, वृच्चइ (उच्यते) दोसइ (दृश्यते) २५ ह = हर - माहरिज्जइ बाइरीअइ। वो० वचीति । कर्मभाव में वच् को बुच्च दृश् को दीस, अारमोचितप्पाढप्पौ। ३, ४, ३६। तथा यक्–लुम् होता है । वच्–य==वुच्चइ । कौ० उक्ताउनयोः क्रमादेतो वास्तः । लुब्यकश्च । हर-य-इ-दीसह ।

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113