________________
॥ अथ ण्यन्त प्रक्रिया ॥
णेरचावचौ। ३, ३, ११ ।
एचावेचौ च भूते । ३, ३. १२ । कोणेरेताबादेशोस्तः। चित्वान्नित्यम् ।
कौ० भूतार्थे प्रत्यये विवक्षिते णेरती चादघवची दो गरिति । णि के स्थान में अ (च) आब ये दो चेत्येते चत्वार आदेशाः स्युः। हाससी हासेसी नित्य आदेश होते हैं।
हसावसी हसावेसा । एवं हासही हासही इत्यादि ।
आर्षे- इत्था इंसु = हासिस्था हासिसु एवं-हासे अजेन्तुप्युपान्त्य स्यात् आः । ३, ३, १६ ।
हसाब-हसावे-हासे इत्येत्यादि । कौ० पयादेशेषु परेषुपास्यस्थातः स्थाने आ स्यात् । दो० एचति । भूताधक को विवक्षा में णि के स्थान में ए-- हासई हसावइ हासए हसावए । 'वावर्तमाने' आवे चाद-अ. -आमए चार आदेश नित्य होते हैं । (३, ३, २१) त्यादिना-एस्वे- हासेइ हसावेइ हस-णि -प्र० सू० अ—अाव-ए-आवे ३, ३, १६
आदि । विध्यादो-हास हसावज । भविष्यति- हसनहसे -हासहासे २५ इषादि-सी, हो, हीम= हासहिइ हसावहिइ । एत्वे-- हासेहिइ हसावे हिइ। हाससी Bासहीम हासही। एवं हासेसीत्यादि । आर्षे इत्याइत्वे-हासिहिद हसाचिहिद । क्रियातिपत्ती
इंसु = हासिस्था हासिसु इत्यादि । द्वासेज्जा-हासेज्ज हस्वे-हासिज्जा-ज्ज हसा
या प्रमेराडः । ३, ३, १३ । वेज्जा हसावेज्ज हसाविज्जा हसाविज्ज । माणन्तो
को० भ्रमेः पास्य णराडो वा स्यात् । भमाडइ भमाडेइ -हासमाणो हासेमाणो हसावमाणो हसाधेमाणो हासेन्तो इत्यादि । मूते तु वक्ष्यते
भामइ भामेह भमावइ ममावेइ इत्यादि । भूते ।
भमाउसी पक्षे–भमसी भामेसी भमावसी भमावेबी० अज्सुपोरिति । प्यादेश-अच् तथा लुप से पूर्व उपा
सीत्यादि।
।इतिष्यन्त प्रक्रिया । न्त्य अ को आ होता है । हस्-णि =पू० सू० अ-आष
वी० येति । भ्रमधातु से पर णि को आउ विकल्प से -हमप्र० सू० हास-हसाब-ति ३, ३, १३-ए
होता है। भ्रम-
णिप्रसू. वा-आउ-२, ३, ६५ =हासइ हसावह हासए हसाए । ३, ३, २१ अगवा
न-म भमाउ पन में अ-आष-शेष प्रक्रिया हसवत् - ए=हासेइ हसाषेइ 'अतएव-सयेपो इस नियम से ए
भमाडेइ इत्यादि। से पूर्व एत्व नहीं होता है । एवं हासेन्ति हसावेन्ति आदि। विध्यादि में हास-हसाव ३, ३, ३४ उ-तु भादि २१
[अथ भावक प्रक्रिया ] बा--ए-हासेज आदि । भविष्यकाल में ३, २, ५, ६, वाधक् कर्मभावयो लृष्यकाच । २, ४, ३३ । २७ हिह २० इ--ए-हासिहिद हासेहिइ हसाविहिल कौ० मावकर्मयोर्वर्तमानेभ्यश्चि जिहस्तु हसावेहिइ इत्यादि । क्रियातिपत्ति में ३, ३, ३६, ४०, धूपूलूभ्यः परोद्विरुक्तो वकारागमो वा स्यास्सत्यागमे २२, ज्जा-ज्ज माण त २२ एत्व २१, २६ ह्रस्व= यथासंभवं लुव्यकश्च । चीयते-चिवह । जिव्याह। हासेज्बा हासिज्जा इत्यादि।
हुब्वइ । थुम्वाइ सुब्बाइ घुबइ पुरबह लुब्वइ । पले--