Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 55
________________ ५. [ प्राप्त चिन्तामणि मिरुत्तमस्यकत्वे । ३. ३, ५। ज्ज जा जे जहिज्जसु प चित् । ३, ३, २२ । कौ० तिवादेरुत्तमपुरुष कवचनस्य स्थाने मिः कौ० एषु पञ्चषु परष्यत एवं नित्यं स्यात् । स्यात् । बाहुलकात्यवचिन्मेरिकारलुवपि । न मर। हवेज्जा, हवेज्ज । पक्षे हवाइ हन्ति इत्यादि। न म्रियेत्यर्थः । वी० जज्जेति । ज्ज-जा-ज्जे जाहि-ज्जसु इन पांचों से बी० मिरित । तिबादि के उत्तम परुष के एकवचन के पूर्व अ को एनिस्य होता है। हत्-अ-तिवादि=३७ स्थान में मि आदेश होता है। कही हलक से मिले इ जा -ज्ज--प्र० सू० अ-ए-हवेज्जा हवेज्ज। पक्षे हबह का लुप भी स.सं.टि.. । हवन्ति इत्यादि पूर्ववत् । वा मो। ३, ३, १७। या विध्यादेज्जादित् । ३, ३, २३ । कौ० मी परे घातोः परस्य अत वा स्यात् । हवामि । कौ० विध्यार्थादेशाद् ज्जात्पर इकारों वा हमि हमि । अतः किम् । होमि । प्रयुज्यते । हवेज्ज इ-हज्ज । भवतु भवे वरेत्यर्थः । एवं सर्वपुरुष वचनेषु । श्री० वेति । मि से पूर्व धातु से पर अ को विकल्प से आ होता पी० देति । बिध्याद्यर्थक प्रत्यादेश जज से पर बिकल्प से है। हन-अ-मिन् =प्र. भू० मि०प्र० सु० अ-आ -रमे ३,३, २० ए-हवामि, हबेमि, हवमि । इकार प्रयुक्त होता है । हत्-ब-तिवादि = ३७ ज २२ अ-ए-प्र० सू. ज्ज-से पर इक हवेज्ना हवेज्ज। बहुत्वे मुमोमाः । ३, ३, ६ । विध्यादाधेकत्वे प्रथमादीनां बहुत्ये न्तु हमो कौ० दिवादेरुत्तम बहुवचस्यैते त्रयः स्युः । एत्वे । हवेम, हवेमो, हवेम पक्षे को.. विध्या द्यर्थेकानां प्रथम मध्यमोत्तमानामेकदो वहिति । तियाधि के उत्तम पुरुष के बहुवचन को मु वचनां स्थाने दू-सू-मु बहुवचनानां च तु-ह-मो-म ये सीन आदेश होत है। हब्-अ-मस्- मो इतीमे क्रमात्स्यः। दोदकारोऽन्य भाषार्थः । प्र० सू० मु. मो---म ३, ३, २१ अ-वा-ए-हवेमु, हवउ हवेउ । हवन्तु हवेन्तु। भो, म । पक्ष में वी० विध्यार्थ में विहित प्रथमादि के एकवचनों को दुमुमोमेष्विच्च । ३,३, १८ । सु-मुबहुवचनों को न्तु-ह- मो आदेश क्रम से होसे है। कौ० एष्वत इत्वमात्वं च वास्तः। हविमु, हविमो, ह-अ-तु= उ--अन्तु-न्तु = ३, ३, २१ असा हविम । हवामु हवामो हवाम। हवमु हवमो हविम। ए हवे उ हवउ हवेन्तु हवन्तु । अतः किम् हो। सोर्वा हिः । ३, ३,३५ ।। वी० मुमो इति । मु-मो-म से पूर्व अकार को विकल्प १० पूर्वसूत्र विहितस्य सोः स्थाने हि वा स्यात् । से इ तथा आ होता है । हद्-अ-मु-मो-मन्प्र० हवाहि हवेहि । पक्षेसू० भइ-आ-हपि, हवामुले हबमु । एवं हविमोबी०सोरिति । पूर्व सुथ से चिहित सू के स्थान में हि इत्यादि । अतः क्यों? होम ठाभु यहां नहीं हो। विकल्प से होता है। हव-भ-सुप्र० सू० वा० हि वर्तमान भविष्यतौरच जाजौ । ३, ३, ३७।। ३, २, २१ अवा -ए-हवेहि पक्षे हदहि । हित्त्वाकौ० सर्वपुरुषवचनेषु वर्तमानभविष्यद्विध्यादिष भाव विहितस्य प्रत्ययस्य स्थाने ज्जाज्जी वा स्तः । २ असो उजे अजहि ज्जसु लुपः । ३, ३, ३६ ।। वी० वर्तति । सर्वपुरुष वचनों में वर्तमान भविष्य को० अतः परस्य विध्याद्यर्थस्य सोरेते चत्वार विष्यादि में विहित प्रत्यय के स्थान में ज्जा तथा ज्ज ये आदेशा धा स्युः । ज्ज उजा ज्जे ज्यहि जज्सु चित् दो विकल्प से होते हैं। (३, ३, २२) हवेज्जे हवेज्जहि हवेज्जसु हव । पक्षे

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113