________________
४८ | प्राकृत चिन्तामणि
पक्ष में ऐ भी होते हैं। जी उस् - प्र० सू० सेस्सा ( साठ १ १ १५ ) जी से १, २, ३० ह्रस्व जिस्से । एवं तिस्मा सीसे, किस्सा कीसे । ३. १, ६६ जा- इस = जास एवं तास. कास जीजा - आम = ६४ ऐसि = जेसि एवं सि सि एएस इमेसि जीजा - ङी = ६३ हि जीहि जाहि एवं सिती ताह कीहि काहि । बाकी रूप जी का लक्ष्मीवत् जा का दयावत् । | इति यद् । तद्ता-सु ३, १, ६६, १२ सा एवं -- एतासु एसा तीता - स्-५३, सेतीतर---आम् सि एवं एई एआ इसी इमा इसा
=
से आमा-सि । ता –३, १, ७३ णा - तादयावत् ती --लक्ष्मीवत् । एई – एआ— लक्ष्मी — दयावत् । इदम— सु स्त्री०३, १, ७६ इमिआ । पक्षे ७५, १२= इमा । इदम् अङि = ७४ क्रम से धणं, वह इदम् - अम् - शस्—टा भिस् ५० इदम्-टादीर्घ वा इमावत् । अन्य — इमा दयावत् लक्ष्मीवत् । एवं की -- लक्ष्मीवत् का - दयावत् ॥ अदस् अह, पजे ८७ बसु – सु - १२ = अम् । अमु — धेनुषत् । । इति स्त्रीलिंगे सर्वाविशब्दाः ॥ [ अथ नपुंसके सर्वादि शब्द: ] कौ० क्लोवाचोऽसंबुद्धेश्चन्द्रलुपी (३,१, २७) इतिम् -- सवं । जयशसोदि - त्रिणिदः (३) १, २८) सवाई सव्वा सव्वाणि । संबुद्धावप्येवमेव । शेषं पुरवत् । एवं विश्वादयोऽपि । यद्दजं जाई जाइँ जाणि । तद-त--सु-अक्लीवे इत्युक्तः 'सौतदश्चाक्लीवेतः सच्' ३ १ ८६ । इति न सः । तं । ताई ताई ताणि । एतद् - एस इणं इणमोसिर पक्षे ए । एआइ एआई एआणि शेषं पुं वत् । प्रदस् [= 'अह सुना वा' । ३ १ ८६ अह चारित' । पक्षमिच असु । अमूइ अमूई अमूणि । शेषं पुंवत् । बी० सव्व (सर्व २, ३, ६८, ७५) सु–३, १, २८ सुम् (११, ४२ ) सध्वं सम्य–जस्— शस् २८ दिदिंसबाई सव्वाई सञ्चाणि । एवं विश्वादि का भी शेष पुल्लिंगवत् । यद् -- १, १, २८, ४,२८जं जाई ३ सर्ववत्, बाकी पुवत् । ३,१,८६ में अक्लीवे
- सु =
-
निषेध से तस नहीं होता 1 तं ताई ३ सर्ववत् शेष पुत् एतद् सु३१, ८४६ स इणं इमो पक्षे उक्त निषेधादस - २, २, ११,२६ – लुप् – असंधि = एवं एआई ३ सर्ववत् । शेषं पुंवत् । अदस् – सु = ३, १, अपक्ष - अदसु अमुअमु अमुई ३ सर्ववत् । घोषं पु ंवत् ।
नित्यं क्लोवे स्वमेद मिणमिणमो । ३ १ ८१
वी० इदम् - सु-अम् जस् - ३, १, ७५ इदम्
प्र०सू० इदं णं णमो । इदम्६२० जस्-पास – दि --. दिन - १४ वी खानु नासिक इमाई इमाई इमाणि । शेषं पुंवत् ।
दिन
दि. १, १, १३
किकिमः | ३१८२ ।
कौ० नित्यं क्लोवे स्वमासह किम: किंस्यात् । किं । काई काई काणि । शेषं पु ंवत् ।
। इति क्लोवे सर्वावयः ।
श्री० किमिति । क्लीव में सुअ सहित किम् को नित्य कि आदेश होता है । किम- सुम्प्र० सू० किं । किम् – जस्-शस् ३ १, ७४ किम् = २८, १, १, १३, १४ काई कार्ड काणि । शेष पं वत् ।
। इति क्लीचे सर्वादि: ।
[ अथविभक्त्यन्तादेश प्रकरण ] सर्वत्र चतुर्थ्यन्ते । ३. २, ३७ ॥
कौ० सर्वत्र प्राकृते चतुर्थ्यन्त षष्ठयन्त् प्रयुज्यते । नमो जिणस्य । नमोऽरिहन्ताणं ।
या तावन्ते । ३, २, ३६ । को० तादर्थ्ये विहितो यो ङ तदन्ते हसन्त वा स्यात् । जिणस्स जिणाय वा एसो णमुक्कारी । जिनार्थमित्यर्थः ।
बहुवचनान्तं द्विवचनान् । ३. २ ।
कौ० स्पष्टम् । नमो जिताभ्यां नमो जिणाणं । जिन गणधरी स्तः । नमामि वाजिण गणहरा अतिथ नमिमो वा । । इति विभक्त्यान्तादेशः ।