Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 52
________________ -सुप् = १, १, २८ र लुग्- प्र० सू० उ-क विकल्प २, २, १, लुप् ११ २६ असन्धि ३ ४ १ भिस् = [हि. हि. हिचक हि, हि, हिं । चर्चाह । ७ । भ्यस् सुन्तो आदि - चऊसुन्तो सुन्तो चक्सु १, १, ४७ सुसु चसु चउसु, सुह (नतुर ) ३, २, ३२ आम् = पढ़ एवं = चउण्हण्णं । । संख्यावाची समाप्त । [ अथ सर्वनामस्त्रीलिंग प्रकरणम् ] कौ० सर्वा = सुब्बा - सव्वाउ, सब्बाओ सव्वोत्यादि दयावत् । आमि विशेष : - - बाहुलकात्स्त्रियामपि — 'डेसिमाम:' (३.१.६३) सव्र्व्वसि । आ सब्बासि । एवं विश्वादयः । । इत्यावन्ताः । बी० सति । २, ३, ६८, ७४ र्वा वा सव्वा-सु ओ पक्ष ३, ७, १२ लुप् = सव्वा । २६. जस्-शस् उ ४ लुप् = सब्वाउ मन्त्राओ सच्चा इत्यादि दयावत् । केवल वाहुलकात् स्त्रीलिंग में भी सख्या - आम् — ६४ डेसि = सव्र्व्वसि । एवं विश्वा आदि का रूप सर्वावत् । । आधान्त समाप्त । यस दिवमेतत्किमोsस्थमामि । ३ १ ३७ १ क० एभ्योऽस्वमामि सुपि स्त्रियां ङीप् वा स्यात् । यद् = तद् – एतद् = १, १, २८ द लुप् ४, २८ ज = त= एत = २, २, १, त् = लुप् (सुपरे) त ३, १, १, ८६ स ) १, १, २६ असन्धि एअ, ३, १,७५ किम् = क ७६ इदम् इम स्त्रीत्वे (पाणि ४, १, ४, ६, १, १०१ - टापू दीर्घ) जा, ता. एआ का, इमा, सु–अभ्-आम् वर्ज सुपो विषये प्र० सू० वा - ई ( ङीप् ) १ १ २७ पूर्वस्वरलुप् - जी, सी, एई, की, इमी । सर्वत्र - जी लच्छीवत् । जादयावत् । स्वमाम्सु – तु = जा, जं, जाण जाणं इत्यादि । ङसिङसामूङिषतु विशेषाः ऽसित । तथाहि से:- जम्हा— तम्हा कम्हा । वी० यत्तदीति । सु-अम् - आम् बर्ज सुप् के विषय में यद् तद्— इदम् एतद् किम् से पर स्त्रीलिंग में विकल्प से ङीप् प्रत्यय होता है। पक्ष में सर्वदा । प्रक्रिया बिन्ता० द्र० | जी का लक्ष्मीवत् जा का दयावत् प्राकृत चिन्तामणि । ४७ रूप होता है। केवल एस् - आम्-हि में विशेष हैतथाहि – ३, १, ६६ साठावीद्भयः । ३,९१, ६७ ॥ कौ० ईदन्तेभ्यो यत्तत्तिभ्यः परस्य सः स्थाने से साठौ वा स्तः । अदादिदेदामपवादः पक्षे तेऽपि । म् । जीसे जीस्सा। बाहुलकात्स्त्रियामपि 'यत्तत्किमोडस (३) १, ६६ ) इति वा सद् । जीस जास | आमि जैसि जाण । ङौ 'हिमने : ' | ( ३, १,६३) इति हि जीहि जाहि । शेष लक्ष्मीवत् । इतियच्छब्दः । दयावच्च । = तदतदिदमां वा 1 तच्छब्दे - ती, ता-सौ-सा -साभ्यां सेसिमी (२, १, ८३) सेस सुपिक्व चित्तदोण: (३, १, ७३) वांणं । तया जाए। ताभिः = णाहि इत्यादि शेषं ती, ता जी, जावत् । । इति तच्छशब्दः एतच्छब्दे - सौ | एस इणं इणमोबुद्धी एसा (३ १, ८४) । ङ साभ्यां क्रमात्सेसि एतासां सि एएसि । शेषं एई- लक्ष्मीवत् । एक दयावत् । । इत्येत च्छन्दः । = I इदम: -- सौ – इमिआ । अमि- इणं, णं । टाणाम, गाइ, जाए । भिसि णाई ३ आहि इसासे । आमि-सि इमेसि । ङी - इह । एतावान् विशेषः । अन्यत् इमा- दयावत् । इमी - लक्ष्मीवत् । इसीद शब्दः । किमः का दयावत् की- लक्ष्मीवत् इयान विशेष:- सरिक मोडस कस काय | सेसा ठावीद्भ्यः । कोस्सा किस्से । आमि- 'डेसिमाम' केसि । 'तत्किमःसद्' कास । हो - कोहि । । इति किम् शब्दः । अदसः - 'अहसुना वा ३, १, ८८१ अह-गृती | पक्ष - सुप्यरसः (३, १८७) अमू पञ्च वहा किरिया । शेषं धनुवत् । 1 इत्यवः शब्दः । बी० सेसेति । ईदन्त यद्द् किम् से पर उस के स्थान में मे तथा सार ये दो आदेश विकल्प में होते हैं । ३, १, ३२ से प्राप्त अद- आ-- एका अपवाद है

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113