________________
प्राकृत चिन्तामणि । ४५
तुमम्मि तुहाग्मि तुज्झम्मि तुम्हम्मि तुम्भम्मि। भिसा णे अम्ह अम्हाहि अम्हेहि अम्हे । ३,२,२० । ठिनओ गाण दीवोधिप्पइ । स्वयि स्थितो ज्ञानदीपो को णे अम्ह... अम्हे किज्जद भिवपरिमा। दीप्यते । आर्षे तुसि तुमंसि इत्यादि ७ । सुपि
अस्माभिः क्रियते भिक्ष प्रतिमा। तुसु तुसु तुमेसु, सु इत्यादि । सुप्येत्वं बेति मन्यमानस्य मते तुमसु इत्यादि । तुरभे मात्वमिच्छति सौ मह मज्झमम महाः । ३. २, २१ । कश्चित्तन्मते सुमासु तुज्झास तुम्हास्।
को० डसो परेऽस्मदश्चत्वार इमे आदेशा स्युः ।
। इति युष्मच्छब्दः। इसेस्तू यषाप्राप्तम । मई हिन्तो मई उमओ बी० डि सुपोरिति । द्धि तथा सुप से पर युष्मद् के स्थान मइत्तो । मझा मज्झाहि इत्यादि । में तु तुम आदि आदेशा होते हैं। युष्मद्-डि३, १.६
दो० डसाविति । ऊसि से पूर्व अम्मद के स्थान में महमउम्र -१, १, १५-सुम्मि इत्यादि। तुसि तुमंसि आदि ३,
__ मम मह ये चार आदेश होते हैं। अस्मद्-सि-३.१, १, १० । युष्मद्-सु (प्)प्र० सू० तु-"तुम शादि-३,
६.६, १५. १६ ये सुप्मद् वत् रूप जानना । १, १८ वा=ए तुसु तुमेसु १, १, ४७ वा चन्द्र= तुसुतुमेसु । एवं लुव तह तुम १४ सम्म तरह का रूप । भ्यस्यम्ह ममौ । ३, २,२२। सुप से पूर्व एल विकल्प से मानने वालो के मत मैं तुमसु, कौ० भ्यसिपरेऽस्मदोऽम्ह ममी स्तः। अम्हेसुन्तो स इत्यादि को इ तब-तुजम-तरह में आ विकल्प मानते अम्हासन्तो इत्यादि है। ममे सुन्तो इत्यादि 1हैं । ता तुम्भासु तुज्यासु तुम्हासु ॥ इति युष्मन्छन्दः ।। १८ । सनाउस्मदो हमहमयमभ्याम्हमयः । ३, २. १५। बी० श्यसीति । भ्यस् से पूर्व अरमद को अम्ह-मम ये दो कौमता गामस्मतः स्थाने हमित्यादि बहादाणा: देश होते हैं । अस्मद--भ्यस् -प्र. सू० अस्मद्-अम्ह स्यः । इत्थमग्रेऽपि विभक्त्या सार्द्धमम्मदादेशाः -मम ३, १, ७ सुन्ती, हिन्ती, उ, ओ, तो १५ हि, १८ स्थरितिबोध्यम । भणामि अहं अहयं अम्मि आम्ह वा-ए-मम्हे सन्तो, अम्हेहिन्तो अम्हेहि पो तथा 3. म्मि सियावाय रहस्सं । भणाम्यहं स्याद्वादरहस्यम्। ओ में - दीर्घ अम्हासुन्ती, हिन्तो, हि, उ, ओ । अणो तो जसा मे ऽम्हा ऽम्हे हो मो वयं । ३, २, १६ । निषेध सम्हत्तो । एवं ममे सुन्तो इत्यादि-१५ कौ० विहिमो मे अम्ह अम्हे अम्ही मो वयं कम्म
इसाऽम्हाऽम्हं मह में मना मझ महं महाः । बनधाहिन्तो । विभीभोवयं कर्मबन्धेभ्यः ।
।३,२, २३ । अमाऽहमम्हामिम मम्हणं में मि--मं ममं मिमं
।३, २०१७।
__ कौ० अम्ह.... मह घम्मो चिउ सरणं । मम धर्म का
। को भणभन्ते अहं अम्त अम्मिमन्द्र ण णे मि मं ममं मिमं धम्म रहस्सं । भण भगवन् । मां धर्मरहस्यम् । आमा णोऽम्हेऽम्होऽम्हाम्ह मम मन्माणाशसा णेऽम्हेऽम्होऽम्हाः । ३, २, १८ ।
म्हाण ममाण महापरः । ३, २, २४ । कौ० हे मुणिवर ! णे अम्हे ऽम्हो अम्ह साहेसु धम्म कौ० णे-णो–अम्हे..... महाण, महाणं पणट्टो मम्म । अस्मान् कथय धर्ममम ।
मोहो 1 अस्माकं प्रणष्टो मोहः । एकादशादेशाः । टाणे मि मे भइ मए ममाइ मम ममए .. डिना मि मे मा ममाइ मए । ३, २, २५ ।
३.२, १६ । कौ० णे मि मे........ममए वन्दियो मुणी। मया कौ० मि."मए हवउ जिण यम्मो । मयि भवतु वन्दितो मुनिः।
जिनधर्मः।