Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 54
________________ प्राकृत चिन्तामणि | Ye [अय स्त्री प्रत्ययविधि: ] वा वर्तमान दिध्यादिशतृषु । ३, ३, २१ ॥ अजातेः पुसोवाडीम् । ३, १, ३४ । कौ० अत एवं स्वादेषु । हवेइ। 'अतएव सपो' कौ० पुल्लिगाम्नाम्नः स्त्रियां वाडीप स्यात् । नीलो ३, ३, ७ इति नियमादेप्येत्वं नास्ति । नीला। सुप्पणही सुप्पणहा । जातेस्तु न । अजा= दो० वेनि । वर्तमान विध्यादि तथा शतृ से पूर्व को ए अया। अप्राप्त विभाषेयम् । तेन कुमारी गोरीत्यादौ विकल्प से होता है। हवेद्द । प्रकार से ही एप तथा से न विकल्पः। होता है । अतः एप् से पूर्व अ को ए नहीं किया है । पी० अजातेरिति । पुल्लिम नाम से स्त्रीलिंग में विकल्प से बहुत्वेन्तिन्ते इरे। ३. ३,२॥ ही होता है। जासिवाषक से नहीं । नौल–वा --ई कौ० तिचादेः प्रथमपुरुष बहुवचनस्य स्थाने इमे (=डो , २७ - - --- --:- पीने १५ । हवन्ति हन्ति । हवन्ते हवेन्ते विरे हवेहरे । टाप् = नीलः । शूर्पण--१, ४, ३६ शु-मु २, ३, ६८, बौ० विबादि व प्रयग्र पुरुप बहुवचन के स्थान न्ति न्ते डरे ७64 =प्प २, १७ वह डीम् टाप् नीलवत् = ये तीन आदेश होते हैं । हप-- अ- तिप्र. सू०न्ति न्ते सुपणही सुप्पप्पहा । अप्रास्तविभाषा होने से कुमारी गोरी-इरे, २६ अ.. एट हबति हन्ति । ५.१, २७ अ-लुप त्यादि विकल्प नहीं होता है । जाति में नहीं होता है, विरं। २.१.३ अजा-अधा। मध्यमस्थेकत्वे । ३, ३, ३ । प्रत्ययान्तात् । ३. १, ३५। कौ तिबादेमध्यमपुरुषकवचनस्य सिसे इत्यादेशीकौ० स्त्रियां वर्तमानात–टिदादि प्रत्ययान्त नाम्नो म्तः । हमि हवेमि हवसे । विहितः 'टिड्ढाणको' पा. ४, १, १५ इत्यादि डीप दी० मध्येति ! मध्यम पुरुष के एकवचन के स्थान में मिप्राकृते वा स्यात् । साहणी साहणा। से ये दो आदेश होते हैं। हर-अ-सिप =प्र० सि--से बी० प्रत्ययेति । स्त्रीनिंग में वर्तमान टिदादि प्रत्ययान्त नाम से निहित टिहाणेत्यादि की प्राकृत से विकल्प से - पूर्ववत् हवसि हसि । से से पूर्व अ-ए नहीं होता है। हवसे । होता है । साधन--वा--कोप् पक्ष टाप् = पूर्ववत् संधि । इत्थाहतो बहुत्वे । ३, ३, ४। २,१,७ध-३२ न=ण-साहणी साहणा। छाया हरिव्राभ्याम् । ३, १, ३६ कौ० तिवादेमध्यम बहुवचनस्ये थाहपी स्त:। कौ० वा लोप् । छाही छाया । २, १, ४२ टी. ४३ क्वचिदन्यत्रापि चाहुल कादिस्था। यद्यते मेचतेद्र. । हलदी हलद्दा । १, २, ४५ द्र.। ज ज ते रोइत्या । 'हस्येहहयो (५, १, ५) रित्यय । इति स्त्री प्रत्यय विधिः। पकारः । हवित्था हत्या ह्वइत्था हवे इत्था । वह [ अथोत्तराः तिङन्त प्रकरणम् ] हवेह । तिबादेरेकत्वे प्रथमस्पे येपौ । ३.३.१। बी० इत्येति । विवादि के मध्यम पुरुष बद्दवचन के स्थान कौ० तिबादीनां प्रथम पुरुषकवचनस्य स्थाने इपेपो में इत्या-हा ये दो आदेश होते हैं। ह–अथ प्र० सू० इत्या । ३, ३, २० स्तः । पकारी 'इपेपो' (५, २, ३०) इति, विशेषणायौं अ-बा-ए-हवेइत्या , 'होहवहवा भुवेः'४, १, २१ हब द हवए। पक्षे हब-इत्था १,१, २७ अ—लूप- हवित्या २२ धो० तियेति । तिबादि के प्रथम पुरुष के एक बच्चन के क्वचिदेक पदेऽपि संधि-हबेत्या । एवं हा-अ-हस्थान इप् तथा एप ये दो आदेण होते है। भू-४, १.२ हवेह वह । क्वचित-अन्यत्र ० रुच-तेप्र० स० इत्या हव ३, ३, ३० अ (क) प्र० स० ति-x--ए-हवा ३, ४, २% गुण २,२,१,च-लुप १,१, २२ अपदे असंघिरोइत्था।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113