Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 48
________________ इमाहि । यसि - एहि, आहि इमेहि, इमाहि । इस से अस्स इमस्स | आमिसि इमेसि इमाण, णं । 1 बी० हिस्सेति । भिस्ङसिभ्य सा देश - हि. उत्सादेश -स्स, यासादेशदिशा खुप्ता से जल होता है । इदम् हि (भिस्ङसिभ्यसू ३, १, ५. १६) प्र० सू० इदम् अपक्ष ७५ इम १६ अए एहि, मेहि । ८ दीर्घ अहि, इमाहि । १५ वा एत् पक्षं दीर्घं एहि आहि इमेहि माहि । इदम् इस्८३ से । उस्स्स (सन् १, १, १५) ५० सू० इदम् अपक्ष -- ७५ इम अस्स, इमस्स । इदम्आम् = ८३ सिं, पक्ष – ७५ इम ६४ डेसि पक्ष ११ पद ( १. १. १४) दीर्घ, ४७ चन्द्र ) = इमसि, इमाण, णं । नत्थः । ३, १, ७६ कौ० ङम्मिस्सित्या (३, १, ६२) इति प्राप्तस्त्योइदमोङ नंस्यात् । इह, अस्सि इमम्मि इमास्सि इदमेषु सु । शेषं । ( आर्ष इमं स ) सुपि - एसु सु सर्ववत् 1 इति प्र इवंशब्दः । ॥ वो नेति । इदम् से पर ङिको ३, १६२ से प्राप्त तथ नहीं होता है । इदम् — ङि ३, १७८ इह पक्ष ७७ अ ७५ इम ६२ मिस्सि ७९ स्थाभाव = अस्ति, इमम्मि सि । १० इमंसि । सु अ - हम सु (पू) १६ एएस, इमे १, १, ४७ एसु इमेसु । । इतीदंशब्दः । सोश्य किमः कच् । ३, १, ७४ । कौ० चासुपि । कुत्र ३, ४, १८ कह, १६ कुतः कत्तो = कदो कयो। सुपि के के काटा-किंणा, केण, केण । कम्हा | पक्षे । हि, त्थ । को, के । कस्मात् = वी० त्रतेति । त्रल् तस् सुप् से पूर्व किम् को क आदेश होता है । किम् — कसु ३ १ १४ सु– ओड् ---को, अस् - ६१ डे के ३, ४, १८ के के का। ७२ टाडा १७ द्वेण किन, पणं कङसि ६६ कम्हा । पक्ष - प्राकृत चिन्तामणि | ४३ किमो डिनो डिसौ । ३, १, ७१ । = कौ० किमोडसेरेती वास्तः । किणो कीस प्रश्नेऽपि किणो प्रश्न २, ४, ३४ इत्यध्ययपाठात् । पक्षे का काहीत्यादि । कस्य कास, कस्स । केषां कास केसि काण काणं । कदा=कड़मा काहे काला । पक्षे शादी च कहिकम्मि कस्सि कत्थ (आर्जे कंसि ) । इति कि शब्दः । शेषं सर्ववत् । बो० किमइति । किम से पर हसि को डिनो तथा डीस डित्याट्टिलोप होता है। किम्-इसिडियो, डीस = किणो कीस पक्षे सर्ववत् । किम् ङस् ३, ३, ६६ सद ( १. १. १४ दोर्घ) पक्षे ६ स्म (स-११, १५) कास कास आम् ६५ आस (सद् १, १, १४) ११, द्दीर्घ चन्द्रकास का काणं । कङि फासे ३. १,६८ कडमा, काला काहे देशादौ च - ६३ डि हि कहि १० कंसि । शेष सर्ववत् । सुप्यमुरवसः । ३, १, ८७ ॥ - ( १. १. १४) पक्षे ६२ कम्मि सिर 1 । इति कि शब्दः । कौ० अदसो मुरादेशः स्यात्सुप्सुपरेषु । अम् जिणो । सी विशेष: दो० सुप से पर अदस् को अमु आदेश होता है । अदस् सुप्र० सू० अमु. ३,१, २६, सुलुप् दीर्घं - अम् । अह सुना स्त्रिया । ३, १,८८ । कौ० लिंग ये सुना सार्द्धमदस: स्थानेड हेत्या देशो वा स्यात् । अह पास जिणो । ङी-जयम्मि, इयम्भि । अग्मि । - असि । शेषं साधुवत् । । इत्यदस् शब्दः ॥ बी० अहेति । पुंस्त्री नपुंसकों में सु-सहित अद् को अह आदेश विकल्प से होता है । अदस्सु अह पा= ३. ३, ६८, १, ४, ३६ पास जिणो । अदस्- ङि = ३, १, ८६ अम्म यमि । पक्षे ६, द्विम्मि (मिठ - १, १, १५ ) = अधुम्मि १० अमुसि रूप साधुत्रत् । । इत्यवस्शब्दः । [ अथ - युष्मदस्मत्प्रकरणम् ] सुना युष्मदस्तं तु तुह, तुमं तुवं । ३, २, ११ कौ० सुनासहितस्य - युष्मद: स्थाने तं, तु, तुह, तुमं,

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113