________________
प्राकृत चिन्तामणि : ४१
काले रिआ हेल्लादः । ३, १, ६ ॥
जोस्तवः । ३,१,७० । को० कालेऽर्थे यत्तत्किभ्योङस्थाने इआ दिती है, कौ० तदोङसेडों वा स्यात् । तरमात्-तो तम्हा । ला इत्येतौ चैते त्रयो वा स्युः । हि म्मि स्सिं त्या ।
दि। यसत्किमोडसः। ३,१,६६ । नाम प वादः । पक्षे तेऽपि । यस्मिन् =जइआ जाहे तास तस्स । जाला । पक्ष देशादौच जहि, जाम्मिं जस्सि जत्थ। बी० इति । तद् से पर सि को डो विकल्प से होता है। आर्ष-जंसि। शेष सर्ववत। मुसि यच्छन्दः। तद् हसि---प्र० सू० डो-टिसोप-३, १,६९ म्हा बी० काल इति । काल अर्थ में यत्सत्किम से पर डि के
हा पक्षे ३, १, ६, ८, १५, १६ तो, तम्हा, ताताही, हिन्ती, स्थान में इआ दित हे ला ये तीन आदेश विकल्प से होते , ओ, सत्तो। त--स्-६६ सद् ११,१४ दीर्घ = हैं । यद-ज-डि-प्र० स० इआ, देव--लाद ११ तास, ३, १,६.१,१, १५ तम्स ।। १४ दीर्घ जइबा जाहे जाला । पक्ष तया देशादि अर्थ में तदेतदिवांवाङ साम्यां से सिमौ। ३,१,३। अहि म्मि, रिस, त्य। ३,१,१० सिसि । शेष सर्व को० एषां स्थाने डसा सह से आमा सह सि वा स्यात् विभक्तियों में सर्ववत ।
। इति यच्छन्दः। से बम्भचेरं । तस्य तस्यावा ब्रह्मचर्यम । सिं चत्तारि तपछडदे-सौ तवश्चाक्लीवेतः सच् । ३, १,८७।।
माणाणि । तेषां तासां वा चत्वारि ध्यानानि ।
___ कश्चिदामपितदिदमो से- आदेशं मन्यते ।। कौ० सौ परे तदेतदोस्त: सः स्यान्नित्यं नतु बौ० तदिति । तद्-एन-इदम्-को इस क. साथ से नपुसक्के ।
माम के साथ सि विकल से होता है। तद- दुस-सी बी० साविति । सु से पूर्व तद्-एतत् .. के त को स नित्य से तद्-आम् = सि । होता है । नपुसक नहीं।
तत्तिमः सद् । ३, १. ६५ । ओडतस्तदेत दोर्वा । ३, १, १३ ।
को आभ्यामामः सदा स्यात् । दित्वादीर्घः । कौ० अदन्ताभ्यामाभ्यां सो रोट् वा स्यात् । सो तेषां तास तेसि सि ताण ताणं । को-काले-तदा जिणो। पक्ष स जिणो।
-तहआ, ताहे ताला । ताला जान्ति गुणा दो० ओडिति । अदन्त तद्-एतद् से पर सु को ओड् जाला सहि एहि घेप्पन्ति तदा जायन्तं गुणा यदा विकल्प से होता है। सद्-स-सुप्र० सू० त=स, सु सहृदयगृ । पक्षे देशादीच.-1 =वा--ओड पक्षे ३, १, १२ लुप् = सो स (जिणां)। स्सि त्थ । आर्षे तसि । शेषं सर्ववत् । सुपि क्वचित्तदो णः । ३, १, ७३ ।।
।इति तच्छब्दः । कौ० क्वचिल्लक्ष्यानुसारेण तदोणः स्याद्वा सुपि ।
यी तद् =किम से पर आम के स्थान में सद् विकल्प से णं सोमइ अ रहुबई । तं शोचते च रघुपतिः ।
होता है। दीत्वाद्दीर्घ होना है। तद्-त आम प्र सू. स्त्रियामपि । इत्युन्नामि-अमुही णं ति अ डा।
आम् = वा-सट्१, १, १४ दोघं पक्ष ३.१, सि, णेण भणिय। तेन भणितम्। भणिअ च णाए।
६४ देसि, ११ पद -...दीर्घ, पन्द्र-तास, सिनेसि. ताण, तयेत्यर्थः । हिं णाहिं कयं । तेन ताभिर्वेत्यर्थः ।।
___ ताणं । काल में सद्-डि = ३, ५, ६८ नइा साई, बी० मुपिति । लक्ष्यानुसार सूप से पूर्व तद के स्थान में ताला । पक्षे तथा देशाधि में ६३ तहि तम्मि, सि. बिकल्प से होता है। तद्-अम्-टा-भिस् --प्र० सू०
. त्य । १० तसि ।
।इति तच्छब्दः । तद् ॥ ३, १, ३, ५, १७. १६ णं, ण, नहि। एतव: सुनेणभिणवेसाङसिनात्वत्तोएत्ताहे । ३,१,८४। स्त्रीलिङ्ग में भी प्रक्रिया तत्र द्र० । तद-टा-३, १,७२ को० एतदः सुना सहेतवः स्थाने इमे वा स्युः । -तिणा।
सिना तु सहैतो वास्तः । इणं इणमो एस वा जिणो
.