Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 45
________________ ४० [प्राकृत चिन्तामणि सर्वावरतो जसो उच् । ३, १,६१॥ शेषं जिनवत् । एवं विश्वा (बोसा) २, ३, ६८, १, को० अदम्तात्सर्वादेर्जसो उच् स्यात् । डिवा- २,७ । दयः । इसि सर्व शब्दः । ट्टिलोपः। चित्वान्नित्यम् । सब्वे। अत इत्येव। दी. हिमिति । एतद् इदम् ---वर्ज-अदन्त सर्वादि से सम्वामओ रिद्धोयो। पर डि को विकल्प से हि आदेश होता है । सम्ब-डिदी० सर्वेति । सर्व =२, ३, ६८,७४ -वसबब- दि पक्ष में प्र० मू० मि. सि. त्य= महिम्मि, स्ति, सु-३,१,१४ ओड़-टिलोप-सध्यो । अदन्त सर्वादि स्थ, पित्तद से स्त्रीलिंग में उदा० तब द्र० । से पर जस के स्थान में नित्य डे होता है। हित्वात टिलोप ।इति सर्व शब्दः । होता है। सव्व- -जस्=प्र० सू० -टि-लोए= [ अप-यच्छब्दः ।] सब्ये । अतः कयन से आदन्त सम्वा--जस में प्र० सू० की अप्रवृत्ति ३. १, २८ बा० उ–ो पक्षे लु ४ दलुप् यत्तदेत विवंकिम्भ्योडिणा टायाः । ३, १,७२। - सम्वाउ, ओ. सब्बर । १, ३, ४८ ऋ=रिद्धि-अस् = कौ० एम्योऽदन्तेभ्य स्टाया डिणा दा स्यात् । डित्वा रिद्धि उ, ओ, जी। ट्रिलोपः । येन-जिणा, जेण जेणं । जेसिमामः । ३, १, ६४ । बी० यदिति । अदन्त यद्-तद्-एतद्----इदम्-किम् से कौ० अदन्तात्सर्वा देशमः स्थाने डेसिमादेशो वा पर टा के स्थान में बिकल्प से टिणा आदेश होता है। स्यात् । बाहलकात स्त्रियामपि सठवेसि सव्वाण, ण यद-१.१.२८ लकात् स्त्रियामाप सव्वास सव्वाण, ण यद् =१,१,२८ -सुप्४, २८ यज-टा-प्र० सर्वेषां सर्वासां वेत्यर्थः । सु० डिणा, पक्षे ३, १,१७ डेण—टिलोप ४७ वादी० डेसिमिति । अदत्त सर्वादिसे पर आम के स्थान में ---- जिणा । जेण, जेणं । विकल्प से द्वेसि आदेश होता है। बाहुलकात् स्त्रीलिंग में म्हा उसेः । ३,१,६६। । भी। सम्ब- सब्बा-आम्- सू० डेसि—टिलोप - कौ० यत्किभ्योऽदन्तेभ्योडसे म्हो बा स्यात् । सध्धेसि । पक्ष में ३,१, ११ पद १.१,१४ पूर्व दीर्घ, यस्मात् = जम्हा । पा जाहीत्यादि। ४५ बा चन्द्र-सबाण सब्बाण । वी. म्हेति । अदन्त वत्ततितम् मे पर सि के स्थान में मिस्सित्याः । ३,१, ६२ विकल्प से म्हा आदेश होता है। यद्=ज ... सिप्र० को अदन्त सदेिः परस्य डे: स्थाने नित्यमेतेश्रयः १. म्हा=जम्हा । पक्षं ३, १, ६, ८.१५, १६ जा, स्थः । सर्वस्मिन् सम्वम्मि, सवस्सिं सध्वत्थ। जाहि विधा ज.ओ. जतो। आर्षे --सबसि । अत इत्येव । अमुम्मि । चौ० अदन्त सर्वादि से पर डि के स्थान में ये म्मि–रिस । यत्तस्किमोङसः । ३,१, ६६ । त्य तीन आदेश नित्य होते हैं। सब-किसनम्मि कौ० एभ्योऽदन्तेभ्योडस् सद्वा स्यात् । दित्वात्पूर्व मिस, स्थ । ३, १. १० डि सि = सबसि । अदन्तत्वा- दीर्घः । सठोऽपवादः। पक्ष सोऽपि । यस्य-जास भाव से अदस्--डि =३, १, २७ अमु, ६.१.१, १५ जसा । बाहुलकादादन्तेभ्योऽपि । यस्याः -जास । विम्मि = अमुम्मि । बी० यदिति । अदन्त यद् -तद्- किम् से पर इस के हिमनेतादिदमो वा कियप्तदश्चस्त्रियामपि स्थान में विकल्प से सद होता है। यद्-ज-डस् -प्र० सू० सष १, १, १४ दीर्घः-पक्ष ३, १६.१,१.१५ कौ० एतदिदवर्ज सर्वादेरतो हु हिं वा स्यात् स्स- जास, जस्स । बाहुलकात्-जा-ढस् = जास । कियत्तदश्चस्त्रियामपि। मन्वहिं । पक्ष उक्तमेव । पक्षे सन्मावत् ।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113