Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 43
________________ ३८ [ प्राकृत चिन्तामणि भिसभ्यसाम्सुप्स्वीत् । ३, १, ५६ । अनोणोणाहित्यित् । ३, १, ५४ । कौ० राज्ञो जनो भिसादि यी द्वा स्यात् । राईहिं कौ० राज्ञो जन.स्थाने इत्वं वा स्यादेषु परेषु । राइणो। राईहि । पक्षे रायाणेहि ३, एएहि ३= रूपाणि । तपरत्वान्न दीर्घः । रायाणो । रायाणा। राया । ४। सोडणि-रणो। इत्वे-राणो। उभयाभावेवी० जन इति । रा-जा --ङि से पूर्व राजन् के जन रायाणो। णोत्वाभावे-रायाणा, रायेत्यादि जिनको विकल्प से इहोता है। राजन् जस्-प्र. मू० गोद वत्-१२=१५ । भ्यसि-राईसुन्तो ५। पक्षे जन-इतपरस्त्राद् 'नएरस्तत्कालस्य' (पा० १, १, ७०) रायाणेहि-हराएहि-=२३ । हु उसोः-रण्णो, अदीर्घ = राइणो। इत्वाभावे १, १, १४ दीर्घ रामा राइणो रायाणो रायाणस्स रायस्स । ५। भ्यसामोः (=जा) को। णोत्वाभावे आणेऽन्त्यलुपि-रायाणा -राहणं । राईण, ण। रायाणाण, णं। रायाण, राया इत्यादि जिनवत् । णं--७ । डो-राइम्मि । रायाणे, रायाणाम्मि । अमामेणं । ३. १, ५५। [राए रायम्मि आवे-गाइसि, रायांसि रायाणसि] । सुपि-राईसु, सु। रायाणेसु, सु। एएसुसु। को० अमाम्भ्यां सह राज्ञो जनः स्थाने इण वा । वी० भिसिति । भिस् –भ्यस्-आम्--सुप् से पूर्व राजन् स्यात् । राइण | रायाणं । रार्य।३। शसि के जन् के स्थान में विकल्प से ईकार होता है। राजनराइणो, रायागो, रायाणे, रायाणा, राए, 'राया सिन् , ... सन्नबाण, ।६। पक्षं १, १, २८ -लुप् ३, १, ५ भिस् -हि =हिंबी० अमेति । अम्-आम्—सहित राजन के जन् के हिं- राई हि. हि, हि-३ । राया (=जा ३,२, १, ३) स्थान में विकल्प से इणं आदेश होता है । राजन् -अम् - =im३, १, १९) हि, हिं, हिं.-३। राएहि, हि. प्र.सुजन -इणं-राक्षणं । पक्षे–रायाणं रायं जिनवत्। हिं-३-राजन-सि-३, १, ५३ सिणोद् राजन्–शस जसवत् राइणो. रायाणो। पक्षे ३, १, ५६ जन् =डण, ५४ इ-रण्णो राइणो। पक्षे न.-- ४, १६ रायाणा, णे । रामा, ए/६ रूप। लुप् छोर्घ, जा=या=रायाणो। णोत्वाभावे ३, १, दाया णा।३,१,५४ । ६, ८, १५, १६ रायाणाहिती ६ आणाभावे न लुपि रायाहिन्तो ६ जिनवत् । =१५ रूप होते हैं। राजन्कौ० राज्ञः परस्याष्टायाः स्थाने णा वा स्यात् । भ्यास प्र० सू. जन -३, १.७ सुन्तो आदि = वी. टाया इति । राजन से पर टा स्थान में पा वि० से राईसुन्तो, राईहिन्तो, राईज, राईओ १, २, ३९ होता है। हस्व - राइतो ५ । ईस्वाभावे आण नथा अन्त्यलुप् टाङसिङसां—णाणकोईण । ३, १, ५ । पक्ष में जिनशन्दवत् नौनी हा कुल २६ रूप होते हैं । कौटाङसिङसा देश योणिो इत्यनयोः परयो राज्ञो राजन् ---- - इसिवत्र पणो रावणो रायाणो । जिनवत् =रायाणस्य रायस्स । राजन-आम्=प्र० सू० जनो वाडण्स्यात्। डिवाहिलोपः । रपणा । राणा। जन्-ई ३, १, ११ आम् =णद् १, १, ४७ प= रायणा । रायाणेण, णे राएण, णं । सप्त । णं = राईण राईणं । ५२ जिनयत् रामाणाण रायाण । वी० टेति। टादेश–णा-डसिद्धसादेश–णो से पूर्व राजन्—डि=३, १, ५५ जन = मिट-१, १, राजन् के जन के स्थान में डित् अणू आदेश विकल्प से १५ म्मि-गइम्मि । पक्षे जिनवत् रायाणो, णम्मि, राए होता है । राजन-टा=प्र० सू० णा-डण-दिलोप् - सम्मि । आर्ष-३,१.१० राइसि रायाणंसि रामसि । रण्गा । पक्षे ३,१,५४ जन-इ राइणा । इत्वाभावे १, राजन्—सुप प्र० सू० ई १,१,४७ वा. चन्द्र राईसु १, २८, न् = लुम् = राय (-ज) णा । पत्वाभावे जिनवत् राईसु । पक्षे, जिनमद रायाणेसु, सु' । राएम, सं। -रायाणेण राएण। इति राजन शब्दः।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113