________________
३८ [ प्राकृत चिन्तामणि
भिसभ्यसाम्सुप्स्वीत् । ३, १, ५६ । अनोणोणाहित्यित् । ३, १, ५४ ।
कौ० राज्ञो जनो भिसादि यी द्वा स्यात् । राईहिं कौ० राज्ञो जन.स्थाने इत्वं वा स्यादेषु परेषु । राइणो।
राईहि । पक्षे रायाणेहि ३, एएहि ३= रूपाणि । तपरत्वान्न दीर्घः । रायाणो । रायाणा। राया । ४। सोडणि-रणो। इत्वे-राणो। उभयाभावेवी० जन इति । रा-जा --ङि से पूर्व राजन् के जन
रायाणो। णोत्वाभावे-रायाणा, रायेत्यादि जिनको विकल्प से इहोता है। राजन् जस्-प्र. मू० गोद
वत्-१२=१५ । भ्यसि-राईसुन्तो ५। पक्षे जन-इतपरस्त्राद् 'नएरस्तत्कालस्य' (पा० १, १, ७०) रायाणेहि-हराएहि-=२३ । हु उसोः-रण्णो, अदीर्घ = राइणो। इत्वाभावे १, १, १४ दीर्घ रामा राइणो रायाणो रायाणस्स रायस्स । ५। भ्यसामोः (=जा) को। णोत्वाभावे आणेऽन्त्यलुपि-रायाणा -राहणं । राईण, ण। रायाणाण, णं। रायाण, राया इत्यादि जिनवत् ।
णं--७ । डो-राइम्मि । रायाणे, रायाणाम्मि । अमामेणं । ३. १, ५५।
[राए रायम्मि आवे-गाइसि, रायांसि रायाणसि] ।
सुपि-राईसु, सु। रायाणेसु, सु। एएसुसु। को० अमाम्भ्यां सह राज्ञो जनः स्थाने इण वा ।
वी० भिसिति । भिस् –भ्यस्-आम्--सुप् से पूर्व राजन् स्यात् । राइण | रायाणं । रार्य।३। शसि
के जन् के स्थान में विकल्प से ईकार होता है। राजनराइणो, रायागो, रायाणे, रायाणा, राए, 'राया
सिन् , ... सन्नबाण, ।६।
पक्षं १, १, २८ -लुप् ३, १, ५ भिस् -हि =हिंबी० अमेति । अम्-आम्—सहित राजन के जन् के हिं- राई हि. हि, हि-३ । राया (=जा ३,२, १, ३) स्थान में विकल्प से इणं आदेश होता है । राजन् -अम् - =im३, १, १९) हि, हिं, हिं.-३। राएहि, हि. प्र.सुजन -इणं-राक्षणं । पक्षे–रायाणं रायं जिनवत्। हिं-३-राजन-सि-३, १, ५३ सिणोद् राजन्–शस जसवत् राइणो. रायाणो। पक्षे ३, १, ५६ जन् =डण, ५४ इ-रण्णो राइणो। पक्षे न.-- ४, १६ रायाणा, णे । रामा, ए/६ रूप।
लुप् छोर्घ, जा=या=रायाणो। णोत्वाभावे ३, १, दाया णा।३,१,५४ ।
६, ८, १५, १६ रायाणाहिती ६ आणाभावे न लुपि
रायाहिन्तो ६ जिनवत् । =१५ रूप होते हैं। राजन्कौ० राज्ञः परस्याष्टायाः स्थाने णा वा स्यात् ।
भ्यास प्र० सू. जन -३, १.७ सुन्तो आदि = वी. टाया इति । राजन से पर टा स्थान में पा वि० से
राईसुन्तो, राईहिन्तो, राईज, राईओ १, २, ३९ होता है।
हस्व - राइतो ५ । ईस्वाभावे आण नथा अन्त्यलुप् टाङसिङसां—णाणकोईण । ३, १, ५ ।
पक्ष में जिनशन्दवत् नौनी हा कुल २६ रूप होते हैं । कौटाङसिङसा देश योणिो इत्यनयोः परयो राज्ञो
राजन् ---- - इसिवत्र पणो रावणो रायाणो ।
जिनवत् =रायाणस्य रायस्स । राजन-आम्=प्र० सू० जनो वाडण्स्यात्। डिवाहिलोपः । रपणा । राणा।
जन्-ई ३, १, ११ आम् =णद् १, १, ४७ प= रायणा । रायाणेण, णे राएण, णं । सप्त ।
णं = राईण राईणं । ५२ जिनयत् रामाणाण रायाण । वी० टेति। टादेश–णा-डसिद्धसादेश–णो से पूर्व राजन्—डि=३, १, ५५ जन = मिट-१, १, राजन् के जन के स्थान में डित् अणू आदेश विकल्प से १५ म्मि-गइम्मि । पक्षे जिनवत् रायाणो, णम्मि, राए होता है । राजन-टा=प्र० सू० णा-डण-दिलोप् - सम्मि । आर्ष-३,१.१० राइसि रायाणंसि रामसि । रण्गा । पक्षे ३,१,५४ जन-इ राइणा । इत्वाभावे १, राजन्—सुप प्र० सू० ई १,१,४७ वा. चन्द्र राईसु १, २८, न् = लुम् = राय (-ज) णा । पत्वाभावे जिनवत् राईसु । पक्षे, जिनमद रायाणेसु, सु' । राएम, सं। -रायाणेण राएण।
इति राजन शब्दः।