Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 42
________________ जरशसोदिविणिदः । ३, १,२७ ॥ कौ० क्लीवादजन्तो ज्जस्थसे रेते दितः स्युः दित्वापूर्व दीर्घः । णाणादं णाणाई णाणाणि । पुनस्तद्वन् । शेषं जिनवत् । एवं धन-वन फलादयः । " इत्यदन्ताः । बी० अजन्त नपुंसक से पर जस् शस के स्थान में दिल, ईई तथाणि ये तीन आदेश होते हैं। णाण – जस्— शास् प्र० सू० ई ई णि १, १, १४ दीर्घ - णाणाई, णि । णाण-अम् — ३, १, ३ मू = चन्द्र पाणं । णाण - शस् = जस्वत् । शेष जिनवत् । इसी तरह धन चन फलादि का रूप होता है । इत्यवताः । [ अथ - इदुदन्ताः ] कौ० दहि, महु (दधि, मधु २, १.७ ) - सुदहि दहि । हे दह । महु म । हे महु । जश्णसी:sts दही दहीण महूई महूई महूणि । अमिदहि महु घोषं मुनिवत् साधुवच्च । दहि महु इति सिद्ध संस्कृतात् । इतिदुदन्ताः । - I बी० दहि-महु - सु३, १, २६, म्–७ लुप् १, १, ४२ चन्द्र, दहि महु १३ दहिं महुँ । दहि महु रूप तो सिद्ध संस्कृत दधि मधु से होता है। हे दहि-महु· सु३, १. ११ सुलु हे दहि, महु । दहि-महु जस्= शस् = २३, १,२७, १, १, १४ वहीं ई ई । महूई हैं णि । दहि-महु — अम् ३ १ ३ -४२ चन्द्र दहि महु' । शेष मुनि तथा साध्रुवत् । [ अथ-- ऋदन्ता नपुंसकलिंगाः ] कौ० कर्तृ - कतार कत्ताराई कताराइँ कत्ताराणि । कई कत्तु कतूणि । हे कत्तार । हे कताराई, इणि। शेष पुरवत् । बी० कत्तु – सु--- ३, १,४५ तु =सार २६ == चन्द्र = कत्तारं । २७ जस्स् दिदि दि १, १, १४ दीर्घ = कत्तारा, ई, णि । ३, १,४६ = उ कत्तूई है, णि हे कत्तार – सु३. १. ११ लुप् हे कत्तार | शेष पुल्लिंगंवत् । । इति ऋदन्ताः । प्राकृत चिन्तामणि । ३७ [ अथ सुबन्ते विशेष शब्दाः ] कौ० हलन्तानां 'हलोऽन्त्यस्याश्रदुदी ( १, १, २८ ) त्यन्त्यहलोलुप्यन्तत्वेन - रूपाण्युक्तप्रायाप्येव । तत्र विशेषा उच्यन्ते । राजोऽन: । ३,१, ५२ । कौ० सौ परे आत्वं वा स्यात् । राया । पक्षेबी० राज इति । सु से पूर्व राजन् सम्बन्धी अन् को आ विकल्प से होता है। राजन् सुप्र० सू० अन् आ २. २. १, ३ जा या ३ १. ११ सुलुप्=राया | आणोऽन: पुसि राजवत्पक्षे । ३, १,५६ | कौ० अन्नन्ते पुस्यन: स्थाने आण आदेशो वा स्यात् पक्ष यथादर्शनं राजयत्कार्यं च । आणादेशे चादन्तत्वाद् जिनवत् । चिद्विसर्गस्य - चावलीव (२, १, १३ ) इत्यादि कार्यं स्यात् । पक्षे 'राशोऽन:' 'जश्नङसिङसांगोद' 'दाया णा' (३, १, ५१. ५२, ५३१ इति सूत्र त्रयीप्रवर्तते । 'जानो णोणां' 'अम मेण' 'भिस्थ्यसा' 'टाङसिङ' (३ १, ५४ - ५७) इति चतुष्टयी आत्मन्नित्या दो जनोऽभावान्नप्रवर्तते । रायाणी | पक्षेऽन्त्यपि - रायो । 1 डी० [मण इति । अनन्त पुल्लिंग में अन् के स्थान में आण आदेश विकरूप से होता है पक्ष में यथादर्शन राजवत्कार्य होता है । आणावेश पत्र में अदन्त होने से = जिन शब्दवत् कार्य होता है। पक्ष में ३, १, ५१-५२५३ तीनों सूत्र लगते हैं ५४, ५५, ५६, ५७ चारों सूत्र जन के अभाव से नहीं लगते हैं। राजन् प्र० सू० अन्= आप र, २, १ जा = या = रायाण- सु = ३, १, १३ सु ओड् रायाणो इत्यादि सर्वं रूप जिनवत् कर लेना । पक्ष में रायन ( = राजन् ) सु १ १ २८ लुप् सु = ओहरायो। हे राय -सु ३ १ ४१ वा मोड़, पक्षे ११ सुलुप् है रायो, हे राय । जश्शसुसिङसा गोद् । ३, १, ५३ । कौ० राज्ञः परेषामेषां गोद्वा स्यात् । बी० जसिति । राजन् से पर जस्ङसिङस् के स्थान में दिए पो आदेश होता है । दित्वात् १ १ १४ पूर्व दीर्घ होता है ।

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113