________________
अथ - अन्नन्स पुल्लिंग आत्मन् (अप्पाण- अप्प (त) शब्दः ]
कौ० आत्मन् - 'स्को ह्रस्व' १, २, ३६ । 'पो भस्मामनि' 'द्विश्वमदीर्घा' (३, १, ४३, ७४) - अप्पन् शब्देन आणादेशे अप्पाणो अप्पाणा इत्यादि जिनवत् । पक्षे राजवदुभावे जनोऽभावात् 'जनोणो
त्याहि राज्ञोम' इत्यादि त्रिसूत्री प्रवृत्या सर्व कार्यं राजवद भवति । केवलमि या विशेषष्टायाम् —
आत्मनष्टाया णि इआ । ३, १६० ।
ht० एतावादेशौ वास्तः । अपणिआ अप्पणइआ । पक्षे अपण अप्पेण अप्पेणं । आणादेगे - अप्पाण अप्पाणेणं । शेषं सर्वत्र रायाण – रायवत् कार्यं महनीयम् एवं ब्रह्मन् (बम्ह ब्रम्हाण) मूर्द्धन् ( मुद्ध मुद्धाण) अध्वन्- ( अद्ध बद्धाण) तक्षन् (तक्खन्, तक्खाण) अक्षन् (अच्छ— उच्छाण) पूषन्- (पूस - पूसाण) गावन् (गाव गावाण ) युवन् – (जुव जुवाण) सुकर्मन् (सुकम्म - सुक्रम्माण ) इत्यादयोऽप्यात्म - (अ- अप्पाण) वत् । विशेषः प्राकृत कौमुद्यां द्रष्टव्यः । । इत्यात्मन् शब्दः ।
वी० आत्मेति । आत्मन् ३ १, ५६ अन्वा – आण पक्षे = १, १, २८ लुप् १, २, ३६ अ २, १, ४३. ७४ ल=प्प=अप्पाण – का रायाणवत् रूप होता है । आणादेश भाव पक्ष में राजवद भाव होने से ३. १, ५५-५८ इन चारों को छोड़कर ५२, ५३, ५४ इन तीनों सूत्र की प्रवृत्ति से राजवत्सर्वं कार्य होता है । केवल टा में इतना विशेष होता है फि— आत्मन् से पर टा को णि तथा इभा ये दो आदेश विकल्प से होते हैं। आत्मन ( अप्प ) - टा = प्र० सू० णिअणइआ = अप्पणिमा, अप्पणखा । पक्ष में तथा सभी विभक्तियों में अप्प का राय (= राजन् ) वत् अध्याण का रायाण (राजन) वत् रूप होता है। इसी तरह ब्रह्मन् मूर्द्धन् इत्याधि का रूप णिमा पइआ को छोड़कर आत्मन् शब्दवत् होता है । विशेष प्राकृत कौमुदी में देखें ।
प्राकृत चिन्तामणि | ३६ [ अथ- हलन्त स्त्रीलिंग विशेष शब्दा |
कौ० स्त्रियामाजविद्युतः । १, १, ३३ । दृषद्दिसम | दयावत् । विद्युत् = विउ । वचनादित्वेन सरि संमद् प्रतिपद् इत्यादि ) । वा पुंस्त्वात्साधुवत् स्वतः स्त्रीत्वा धेनुच्च । ( एवं
। इति स्त्रीलिंग विशेष शब्दाः ।
वी० स्त्रियामिति । दुश्द् -सु- १, १, २८ से प्राप्त लुप् को ३३ से बांधकर दुआ २२ अपदे असंधि ३, २६ दू = दि ४, ३६ ष = स २. १,१२ सुलुप् = दिसआ । एवं सरित् - सरि या संपद् - संप - पद - पाडिया या इत्यादि । १, २, ६ प्र० २, ३, ६८ र लु २ १ १ ४१ विडिव बाहुलकात् २, २, ३ आया पाठिवया पडिवया ॥ १, २, १६ वा पुंस्त्व, तथा स्वत स्त्रीत्व से साधुवत् एवं धेनुत्रत् रूप विद्युत् का होता है - बिज्जू १, २, ३३ द्र० । । इति स्त्री वि० श० ।
[ अथ – हलन्त नपुंसक लिंग विशेष शब्दा ] कौ० दामन् -- दामं दामाई, ई, णि इत्यादि ज्ञानवत् पुसीत्युक्तेरम न- आणादेश राजवभावो । एवं नमस् शिरसित्यादयः । चक्षुषो लोचनार्थत्वाद्वा पुस्त्वे साधुवत् । पक्ष मधुवच्च ।
इति हलमा नपुंसक विशेष शब्वाः । बी० दामन् सु १, १, १७ अदामादिनिषेध से नान्त होने पर भी पुंस्त्व नहीं है। १, १, २८ -- लुप् ३, १, २६ सु=म् = १, १, ४२ चन्द्रदामं । ३, १, २७ जस् = पास इं, ई, णि १ १ १४ पूर्वदीर्घदामाई, ई, णि - ३ | शेष ज्ञानवत् । ३१ ५६ में पुंसि कहने से आणादेश एवं राजवद्भाव नहीं होता है। एवं नभस् आदि का रूप अन्त्य लुप् करके ज्ञानवत् । १.१.१५ वा घुंस्त्वचक्षुषु = १, १, लुप् ३, १, ६, ७५ क्खु २५ स्वा० च इत्यादि साधुवत् । २६ सुम् ७ लुप्=चव चक्खु । इत्यामध्रुवत् ।
[ अथ - सर्वनाम प्रकरणम् ]
प्रति
प्रा
कौ० सर्व-सभ्यो ।