________________
४२ | प्राकृत चिन्तामणि
पक्षे एस, एसो । टायां तिणा, तेण तेणं । एतस्मात् = एतो एताहे । पक्षे - एम एआहि हिम्तो | सो से एअस्स । भ्यसामो: सिं, ए एसि, एआण, णं । एसादेशः स्त्री नपुंसकार्थः । बी० एतेति । सुसहित एसद् के स्थान में इणं - इणमो एस ये तीन असि के साथ एतो, एताह ये दो देश होत हैं विकल्प से । स्त्रीलिंग नपुंसक के लिये है पुल्लिंग में वैकल्पिक प्रयोग सिद्ध है । एतद्- सुप्र० सू० इणं, णमो एस, पक्षे २ १, २८ दु – लुप् ३ १,८६ त स १३ सुब-ओह — टिलोप पक्षे ११ सुलुप् एसो एस । एतद् – टा = ३, १,७२, १७ डिणा- डेणा टिलोप २, २, १ त लुप् १, १ २६ असंधि = एणा । एएन ४७ एएणं । एतद् इसि प्र० सू० एतो, एताहे । पक्षे जिनवत् । एतद् — ङस् आम् = क्रम से ३, १,८३ से, सिं । पक्षे ङस् रस ( सट् १, १, १५) ६४ आम् = डॅसि, € पद् = दीघं = त् – लुप् असंधि = ए मस्स 1 एएस एक्ण, एआणण १, १, ४७) । अम्मयम्मी म्मिनेतदश्च । ३,१,९७ । कौ० ङयादेशेन म्भना सहतददसो: स्थाने प्रत्येक मिमौ वा स्तः । अयम्मि । इयम्मि पक्षे एआम्मि एस्सि एत्थ । आर्षे - एअसि ।
I
० अथम्मीति
यादेशग्मि सहित एतद् अदस् प्रत्येक के स्थान में अम्भि तथा इयभिम ये दो आदेश होते है । एसडि ३, १६२ मि प्र० सू० अर्याम्म, इयस्मि । पक्षे एअ = एतद् — २, २, १,१.१, २, ६, २८) ङि ३ १, ६२ मि, सिंस, त्थ एआम्भि एबरिस | एकत्थ - एत्य =स्थेन = एत्थ । ३, १, १० एमसि । शेष रूप सर्वचत् ।
एत्थयन । ३ १ ८५
कॉ० ङ. या देशेनत्थेन सहैतद: स्थाने नित्यमेत्थ आदेशः स्यात् । एत्थ । शेषं सर्वं सर्ववत् ।
। इति पु० एतच्छब्वः । दो० ङयादेशस्थ सहित एतद् के स्थान में एत्थ आदेश नित्य होता है । एत्थ एस्थ । शेष सर्ववत् ।
पु' स्त्रियामयमिमिया सुना था । ३. १, ७६ । कौ० सुना सहेदम: स्थाने पुरस्ययं स्त्रियामियं चादेशी वा स्तः । अयं तित्थयरो । पक्षे
वी० पुमिति । सुसहित इदम् के स्थान में पुल्लिंग अयम् तथा स्त्रीलिंग में इस आदेश विकल्प से होते हैं । इदम्धुवं ।
इस इदमः ३, १, ७५ ।
कौ० सुपि परे इदमः स्थाने इमः स्वान्नित्यम् । इमो गणहरो ।
बी० इमइति । सुप् से पूर्व इदम् के स्थान में इस आदेश होता है । इदम्-- सुप्र०सु० इदम्- हम ३, १. १४ सु = जोड् = इमो ।
दिया मिणमिह । ३, १, ७८ ।
कौ० इदमः स्थानेऽमास हे संणङिना च सहेह चादेशो वा स्तः । इण इमं चउव्विहं कसायं चयसु । बी० अमिति । इदम् को अम् के साथ इणं तथा द्धि के साथ इह आदेश विकल्प से होता है। इदम् अम् ० सु - इणं । पक्षं इदम् इम ३, १, ३ अम्म चन्द्र= इमं ।
अम्शस्टाभिस्सु णः । ३, १,८० ।
1
कौ० इदमो वा णः स्यादेषु णं इण इमं मुणि पेच्छ । शसि णे णा इमे इमा । णिणा इमिणा णेण इमेण । भिसि हि इमेहि ।
शे० अम्शासिति । अम् - शस्-टा- मिस् से पूर्व इदम् के स्थान में ग होता है। विकल्प से इदम् — अम् = प्र० सू० इदम् = ण, पक्ष २, १, ७५ इम ३. अम् -- म् = ( चन्द्र १, १, ४२ ) पं. इमं । ४, शस् लुप् १८ वा = ए इमे १, १, १४ बीर्घणा इमा । ३, १, ७२ टा डिण, १७ डेण टिलोपणेण, इमेण । ५, भिस् हि. हि. हि १९ एहि हि हिं. इमेहि, हि, हिं । हिस्सस्स सुस्वत् । ३, १, ७७ ॥
कौ० एपु परेस्विदमोडद्वा स्यात् । हिश्चात्रभिस्ङ सिभ्यसादेशः । भिस्सुपिचित् । ३, १, १६ इत्यत्वे - एहि । उसी अत्वे दोघे च- आहि,
-
1