Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 40
________________ लोपः । हे दये हे दया । जसि पूर्ववत् । क्वचिदोउप-अम्मो भणामि । भणिए । अम्ब । भणामि भणितान् । आप् इति किम् । हे माउच्छो । बी० एडापि इति । यावन्त से पर संबुद्धि के स्थान में शु विकल्प से एड होता है । कहीं पर ओड भी । यथा अम्ब सुप्र० सू० गुओ टिलोप २, ३, ६८,७४ म्म = अम्मो || हे दया- सुप्र०सू० एड् दिलोप हे दये 1 दया। आप क्यों ? हे मातृष्वसृ सु १, २, ३५ वृके तु ति २, २१, लुप् २, २. २० व च्छा ३, १, ११ सु – लुप् = हे माउन्छ । अस्थि: । ३ १ ३८ कौ० स्त्रियां दीर्घान्तस्य नाम्नो ह्रस्वः स्यादामि परे दयं । शसि जस्वत् । परे ह्रस्व बो० अमीति । दोर्घान्त स्त्रीलिङ्क नामको अम् होता है । दया- ०० - १.६ अ म् = १, १, ४२ चन्द्र-दयं । सांचित् । ३, १, ३२ । कौ० स्त्रियां नाम्नः परेषामेषां स्थानेऽदादि देदो नित्यं स्युः । दित्वाद्दीर्घः । बी० टाइीति । स्त्रीलिंग नाम से पर दादि के स्थान में नित्य छ-आ-इ-ए ये चार आदेश होते हैं । स्यात् । आश्नातः । ३,१, ३३ । कौ० भदन्तात्परेषांङसिङसामात्वं न दयाअ दाइ, दयाए । दयाहि. हि. हिं । वी० आदिति । आदन्त नाम से पर ङसि टाहिरा को आ नहीं होता है। दया-टा ० सू - अ - इ - ए - दया अ, इ, ए । ङसेरदादिदेवः । ३, १,३१ । कौ० स्त्रियांनाम्नः परस्य उसे रेते वा स्युः । दयाअ, इ, ए । पक्ष यथाप्ताप्तम् । दयाहिन्तो उ, ओ, दयात्तो | ध्यसि - दयासुन्तो ५ । ङिङसोष्टावत् । आमि- दयाण - सुपि दयासु । एवं माला शालादयोऽपि । । इत्याकारान्ताः ॥ प्राकृत चिन्तामणि | ३५ बी० इन्सोरिति । स्त्रीलिंग नाम से पर इसि के स्थान में अ, आ, इ तथा एद् मे चार आवेश विकल्प से होते है । दया-इसि प्र० सू० ङसि = अ आ, इ. ए. प २.१.६ हिन्तो उ, ओ, तो दया. दया, दमाए । दयाहिन्तो दाउ दयाओं १, २, ३९ हम्ब दग्नो । दया भ्यस् ३ १ ७ सुन्तो हिन्दी-उ-रेनोदयान्तो ५ । दिउस में दावत दया – आम् ३. १. १० ण दाण गं दयासु इसी तरह माला माला आदि रूप करना । [ अथ इदुदन्ताः स्त्रीलिङ्ग शब्दाः ] अलोवात्सोलुप् । ३, १, २५ । कौ० इदुदन्तादवलोवा सोलुप् स्यात् । गुत्ती जश्शसो: - गुत्तीउ, मुत्तीमी, गुत्तो। हे गुत्तों, हे गुत्ति । हे गुत्ती, उ-ओ। अभि-गृति टा-हि- इस्सु - गुप्तीभ, गुत्तीआ, गुत्तीइ, गुत्तीए । भिसि गुत्तोहि, हि, हिँ । सौ - टावत् । पक्ष गृत्तीहिन्तो, व, ओ गुत्तितो । भ्यसि - गुत्ती सुन्ता इत्यादि । ङिङसोष्टावत् | आमिगुत्तीण णं गुत्तीसु सु । एवं मतिततिनति वृद्धयादयः । धेन्वादि गुप्तिवत् । । इतीददन्ताः । पू. ३. १, ३. १. १. ११ अक्लीति । इदुदन्त अक्लीव नाम से पर स को लुप् होता है । गुप्ति २, ३, ६६७४ तिति गुत्ति सुप्र० सू० लुप् १. १. १८ दीर्घ गुत्ती । गुत्तिजस्शस् ३ १ २८ उद्बोद्, दीघं गुत्तीउ, ओ । १४ दीपं गुत्ति । हे गुत्ति ४१ बाप १, १, १८ दीर्घ पक्षे लुप् हे गुत्ती है गुति । जरिपूर्ववत् गुत्ति- अम् = ३, १. ३. ११, ४२ = गुति । गुति -टा-डि-इन् = ३, २, ३, १, १, १ १४ = गुत्ती ४ गुति - भिस् = ३, १५, १६ - तीहि हि हिं। गुति सि = २, २, ३० वा. आद इद, ए ११, १८ दीघं = गुत्ती, आ, इ ए प ३.१.६. गुतिन्तिो. उ ओ. गुत्तित्तो । गुतिम्यस् ३ २,७८ गुतीसुन्तो ५ । गुति - आम् ३ १ १० पद, दीर्घ गुभोण, गुत्ती ११६ दीर्घ = गुत्तीसु सु एवं भति आदि का रूप जानना । धेनु आदि का गुप्तिवत् । = --

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113