________________
३४ ] प्राकृत चिन्तामणि
बी० सावादिति । स से पूर्व ऋ को आ विकल्प से होता त= लुप् ३, १, १३ सुमओड्=पिअरो। पिअरहै । पक्ष में सुप् से पूर्व आर नित्य होता है । कत-सु= जस-३, १, ४ लुग् = पिअरा इत्यादि जिननत् ।। प्र. मूत--तार ३, १, ११, १३ सु=लुप् औड- डरं संशायाम् । ३, १, ४४ । टिल पत्ता , कत्तारो । कतार–जस् = ३, १, ४, १, कौ० ऋदन्तात्परस्या. संबुद्धेः सो ईरं वा स्यात् । हे १, १४ कत्तारा।
पिअरे । पक्षे तोडहेपिअ । 'अरच'हे पिअरोहे ऋतोडः । ३,१,४३ ।
पिअर । क्वचित्त संज्ञायां यथादर्शनं धाड स्वमा
मीत्युक्त': जमश सिङस्सुपिउणो। रायां-पिउण । कौ० ऋदन्तात्संबुद्धेः सोडि: स्यात् । हे कत्त । पक्षे
भिसि----पिऊहि, हि हिं। सुपि-पिऊस पिऊसु । हे कत्तारो हे कत्तार। जसि-हे कत्तारा। शेष
पक्षे पिअरेत्यादि । अत्र सप्तम्येकवचने नास्त्यूजिनवत् ।
त्वम् । धी० ऋतइति । ऋदन्त से पर संबुद्धि सु से स्थान में र
धी० दरमिति । दन्त से संबृद्धि सू के स्थान में डित अर होता है । हिस्यात् टिलोप होता है। हे कत्त-सुप्र० सु० (ड) टिलोप है कत्त । पक्षे हे कत्तार-म = ३,
आदेश विकल्प से होता है। हे पितृ-सुप्र सू० अरं १, ४१ ओड़, ११ सुलुप-है कत्तारो हे कत्तार। ३,१,
टिलोप' ,२,१, त लुए = हे पिलरं। पक्ष ३, १, ४ जस्-द्लूप् न्हे कत्तारा ।
४३, हे पित्र। पक्षे त = अर--त-लुप् ३, १.४१
सु= बोद्द है पिअरो। पक्षे ११ सुलुप है पिअर । संज्ञा धाऽश्वमाम्यत्संज्ञायां यथादर्शनम् । ३, १, ४६ ।।
में या दर्शन को उ विकल्प से होता है । अतः पिउ-- कौ. सु-सम-आम् वजितेषु सुप्सु परत ऋतः स्थाने जस् शास-हुसि डस् = ३. १, २१, २२ गो 'अणोत्तो' उत्वं वा स्यात् । कत्तउ कत्तो कत्तवो कत्तुणो कत्तू निषेध से दीर्घ-पिउणो। पिसटा=३, १. २४ न्यादि माधवत । एवं हत भत दात धात प्रभृतयो पा- पिटणा । पिज-भिस=३,१५, १६ पिकाह, यौगिकाः शब्दाः । येत् रुढाः पित मात भ्रात जामा- हिहि निससू । सप्तमी- एकवचन कि में उत्व श्रादयस्तत्र विशेषः। पिआ। पक्षे-
नहीं होता है। थी वेति । सू. मम्-आम् बर्ज सुप् से पूर्व ऋ के स्थान [अथा जन्त स्त्रीलिंग प्रकरणम] में उकार विकल्प से होता है । कत् -- जस् प्र. सू. त= कौ० दया सू इति स्थिती सोलुप् (३, १, ११)तु ३, १, २१ जस् = डउ, डओ, स्वो, २२ गो, ४ दया। दया-सिति स्थितीदलुप् = फत्तुर कत्तओ कत्तयो कत्तुणो कत्तु इत्यादि साधु- वास्त्रियामुदोदौ । ३, १, २६ । बत् । इस तरह हत' भन आदि यौगिक का रूप कर्तृवत् ।
को० स्त्रियांवर्तमाना नाम्नः परयोदशसोः स्थाने संज्ञावाची पितु मातु आदि का रूप में विशेष---
प्रत्येकमुदोदो वा स्तः। दित्वात्पूर्व दीर्घः । दया उ सो-पितृ-सु-३, १,५० तु २, २, १ आ ३,
दयाओ। पक्षे जशशकेद्लुप् (१, १, ४) । दित्वं तु १, ११ सु लुप्= पिआ। पक्ष में ।
मत्यादौ सफलम् । अरच्संज्ञायाम् । ३, १, ४८ ।
दी० स्त्रीलिंग नाम से पर जश् तथा शस् के स्थान में कौ० संज्ञायां ऋतः स्थाने सुपि परेऽस्यात् । प्रत्येक उद् तथा ओद् ये दो आदेश विकल्प से होते हैं । आरजापवादः। पिअरो। पिजरा पिअरं पिअरे दमा-जस् - प्र. सू० जस् -3 (द) मो (द)=दया , पिअरा इत्यादि जिनवत् । संबुद्धौ तु-
ओ। पक्ष में ३, १. ४ दुलूप् = दया । दी अरेति । संज्ञा में ऋ के स्थान में सुप पर नित्य अर एडापः क्वचिदोऽपि । ३, १, ४३ । आदेश होता है । पित - सुप्र. सू. तु =तर २, २, १, कौ० आवन्तासंबुद्धेः सीरेड् वा स्यात् । डिवाहि
-.
-
-
--
.
-
-
-
--