Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 38
________________ प्राकृत चिन्तामणि | ३३ गोवाण णं । डि-३, १, ६, १, १, १५, १, २, ३६ = हिं, हिँ। क्वचिन्न । दिल भूमिसु दाण जलोल्लिगोवम्मि । गोषासु, सु। एवं वीसबा (=विश्वपा–२, याई । द्विज भूमिषु दान जलोस्लितानि । क्वचिद्वा। ३, ६८, १, २, ७, ४, ३६, २, १,४१) हा हा इत्यादि के भ्रमिषु = भमिसु भमोसु । रूप गोवावत् । गौ सुन गई: Fut m से पुर्व इकारोकार [अथ—इदुदन्ताः पुशब्दाः] प्रत्येक को दीर्घ होता है । मुणिभिस् = ३, १, ५ हि, हि. अक्लीवात्सो दलुप् । ३, १, २५ । हि प्र० सू० दोघं = मुणी-हि ३ । कहीं नहीं तपा कही विकल्प उ. सं. टी. द.। को० इदुदन्तादनपुसकात्सोद्लुप् । मुणी। हे क्लीवाच्च ङसिङसोः । ३, १, २३ । मुणी, हे मुणि। कौ० इदुदन्तात् क्लीवात्पु सश्च परयोङसिङसो बी० अमलीति । इदन्त तथा उदन्त क्लीव से पर सु को ा णो स्यात् । मणिणो । पक्षे मुणीहिन्तो, उ, ओ, दित् लुप् होता है। मुणि-(-मुनि २. १. ३२)-सु- णितो। भ्यसि–मुणीसुन्तो ५। ह इसो:-- दलप -१, १, १४ दीर्घ-मुणी । हे भुणि-सु ४१ मणिणो मणिस्स । भ्यसामो:-भूणीण, णं। डीद्लुप्-विकल्प, पक्षे ११ सुप् = हे मुणी, मुणि । मणिम्मि । सुपि-मुणीस, सू। एवं यतिगिरिकगिपुसो जसो उउ डओऽवोऽप्यतस्तु । ३, १, २१ । कव्यादयः । एवम् साधु वायु भान्वादयः । कौ० पुलिङ्गादिदृदन्तात् परस्य जसो डितो-अउ, केवलं जसि-साहवो वायवा भाणको इति । अओ, उदन्तात्तुऽवोऽपि वा स्युः । मुण्डउ मुणगे। दी० पीदेति । इदुदन्त पुल्लिङ्ग तथा नपुसक से पर पक्ष-.. सि--हुस् के स्थान में विचल्म से णो होता है । मुणिशसस्वणो । ३,१,२२। सि = मू० वा. पो अणोत्तो ३, १, ८ निषेध से कौ० उक्ताज्जएशसोः स्थाने वा णो स्यात् । मुणिणो। अदीर्घ = मूणिणो । पक्ष में ६ हिन्तो, उ, अ, तो। पक्षेद्लुप् । मुणी ! अमि–मुणि । शसि [इदूदन्ताः सा पुशब्दाः ] मुणिणो--मुणी। ईदूतो विधपः । ३, १, ३६ । बी० पुसइति । इदुधात पुल्लिग से पर जस को डउ; कौ० क्विबन्तयो रीदन्तयो ह्रस्वः स्यात्। ग्रामणी पओ, उदन्त से डबो भी होते हैं. एवं जस्-शस् को गो .. ग्रामणि, खलपू,-खलपु–गामणां खलपू इत्यादि विकल्प से होता है। मणि-जस्=प्र० सू० डउ उओ मुनिधत्. साहूबच्च। टिलोप =मुणउ, ओ। पक्ष में २२ गोमुणिणो पक्षे ३, दो इदतोरिति । विषष्प्रत्ययान्त ईदन्त तथा ऊदन्त को १, ४, १, १, १४ = मुणी। सम्बोधन में जस्बत् । हस्त्र होता है। ग्रामणी-खलपू-सु-प्र. सू. ह्रस्व= मुणि-अम् -३, मच् १, १, ४२ = मुणि । मुणिणों २, ३, ६८ ग्रा-गा स्वा.*गामणी खलपू । शेष मूनिवत् मुणी ! जस्वत् । तथा साधुबत् । टाया णाच् । ३, १, २४ । [अथ ऋदन्ताः ] कौ० पुक्लीवादिदुदन्तात्परस्याष्टाया णाच कौ० कत्त (- २, ३, ६८. ७४)-सु इतिस्यात् । मुणिणा। स्थिती-- दी० देति । इदुदन्त पुनपुसक से पर टा को णा आदेय साक्षात् । ३,१५० । होता है । मुणि--27प्र० सू० णा= मुणिणा । कौ सौ परे ऋत: स्थाने आत्वं वा स्यात् । कत्ता। इबुतोवीर्घः । ३, १, १६ । पक्षे 'सुप्यारच्' । ३, १,४५। कत्तारो। जसिकौ० भिस्सुपोः परयोरिदुतो नित्ये दोघं । मुणीहि, कत्तारा।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113