________________
प्राकृत चिन्तामणि | ३३
गोवाण णं । डि-३, १, ६, १, १, १५, १, २, ३६ = हिं, हिँ। क्वचिन्न । दिल भूमिसु दाण जलोल्लिगोवम्मि । गोषासु, सु। एवं वीसबा (=विश्वपा–२, याई । द्विज भूमिषु दान जलोस्लितानि । क्वचिद्वा। ३, ६८, १, २, ७, ४, ३६, २, १,४१) हा हा इत्यादि के भ्रमिषु = भमिसु भमोसु । रूप गोवावत् ।
गौ सुन गई: Fut m से पुर्व इकारोकार [अथ—इदुदन्ताः पुशब्दाः] प्रत्येक को दीर्घ होता है । मुणिभिस् = ३, १, ५ हि, हि. अक्लीवात्सो दलुप् । ३, १, २५ ।
हि प्र० सू० दोघं = मुणी-हि ३ । कहीं नहीं तपा कही
विकल्प उ. सं. टी. द.। को० इदुदन्तादनपुसकात्सोद्लुप् । मुणी। हे
क्लीवाच्च ङसिङसोः । ३, १, २३ । मुणी, हे मुणि।
कौ० इदुदन्तात् क्लीवात्पु सश्च परयोङसिङसो बी० अमलीति । इदन्त तथा उदन्त क्लीव से पर सु को ा णो स्यात् । मणिणो । पक्षे मुणीहिन्तो, उ, ओ, दित् लुप् होता है। मुणि-(-मुनि २. १. ३२)-सु- णितो। भ्यसि–मुणीसुन्तो ५। ह इसो:-- दलप -१, १, १४ दीर्घ-मुणी । हे भुणि-सु ४१ मणिणो मणिस्स । भ्यसामो:-भूणीण, णं। डीद्लुप्-विकल्प, पक्षे ११ सुप् = हे मुणी, मुणि । मणिम्मि । सुपि-मुणीस, सू। एवं यतिगिरिकगिपुसो जसो उउ डओऽवोऽप्यतस्तु । ३, १, २१ ।
कव्यादयः । एवम्
साधु वायु भान्वादयः । कौ० पुलिङ्गादिदृदन्तात् परस्य जसो डितो-अउ, केवलं जसि-साहवो वायवा भाणको इति । अओ, उदन्तात्तुऽवोऽपि वा स्युः । मुण्डउ मुणगे।
दी० पीदेति । इदुदन्त पुल्लिङ्ग तथा नपुसक से पर पक्ष-..
सि--हुस् के स्थान में विचल्म से णो होता है । मुणिशसस्वणो । ३,१,२२।
सि = मू० वा. पो अणोत्तो ३, १, ८ निषेध से कौ० उक्ताज्जएशसोः स्थाने वा णो स्यात् । मुणिणो। अदीर्घ = मूणिणो । पक्ष में ६ हिन्तो, उ, अ, तो। पक्षेद्लुप् । मुणी ! अमि–मुणि । शसि
[इदूदन्ताः सा पुशब्दाः ] मुणिणो--मुणी।
ईदूतो विधपः । ३, १, ३६ । बी० पुसइति । इदुधात पुल्लिग से पर जस को डउ;
कौ० क्विबन्तयो रीदन्तयो ह्रस्वः स्यात्। ग्रामणी पओ, उदन्त से डबो भी होते हैं. एवं जस्-शस् को गो
.. ग्रामणि, खलपू,-खलपु–गामणां खलपू इत्यादि विकल्प से होता है। मणि-जस्=प्र० सू० डउ उओ
मुनिधत्. साहूबच्च। टिलोप =मुणउ, ओ। पक्ष में २२ गोमुणिणो पक्षे ३,
दो इदतोरिति । विषष्प्रत्ययान्त ईदन्त तथा ऊदन्त को १, ४, १, १, १४ = मुणी। सम्बोधन में जस्बत् ।
हस्त्र होता है। ग्रामणी-खलपू-सु-प्र. सू. ह्रस्व= मुणि-अम् -३, मच् १, १, ४२ = मुणि । मुणिणों
२, ३, ६८ ग्रा-गा स्वा.*गामणी खलपू । शेष मूनिवत् मुणी ! जस्वत् ।
तथा साधुबत् । टाया णाच् । ३, १, २४ ।
[अथ ऋदन्ताः ] कौ० पुक्लीवादिदुदन्तात्परस्याष्टाया णाच कौ० कत्त (- २, ३, ६८. ७४)-सु इतिस्यात् । मुणिणा।
स्थिती-- दी० देति । इदुदन्त पुनपुसक से पर टा को णा आदेय
साक्षात् । ३,१५० । होता है । मुणि--27प्र० सू० णा= मुणिणा ।
कौ सौ परे ऋत: स्थाने आत्वं वा स्यात् । कत्ता। इबुतोवीर्घः । ३, १, १६ ।
पक्षे 'सुप्यारच्' । ३, १,४५। कत्तारो। जसिकौ० भिस्सुपोः परयोरिदुतो नित्ये दोघं । मुणीहि, कत्तारा।